Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
से केणडेणं भंते ! एवं वुच्चइ ? जाव केवली णं अस्सि समयंसि जेसु आगासपएसेसु जाव चिट्ठइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए ? गो० केवलिस्स णं वीरियसजोगसद्दचयाए चलाई उवगरणाइं भवंति, चलोवगरणट्टयाए अ णं केवली अस्सि समयंसि जेसु आगासपएसेमु हत्यं वा जाव चिट्टइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव चिट्टित्तए, सो तेणटेणं जाव वुच्चइ केवली अस्सि समयंसि जाव चिहित्तए " ॥
एतवृत्तियथा-'अस्सि समयंसि त्ति । अस्मिन् वर्तमानसमये 'उग्गाहित्ताणं' ति अवगाह्य-आक्रम्य ' सेयकालंसि वि' त्ति एष्यत्कालेऽपि वीरियसजोगसद्दवयाए 'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्पधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्र्व्यं विशेषितम् । सदिति विशेषणं च तस्य सदा सत्तावधारणार्थम् । अथवा स्व आत्मा तद्रपं स्वद्रव्यम् , ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई' ति अस्थिराणि 'उवगरणाई' अङ्गानि, 'चलोवगरणट्टयाए अ'त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया, चशब्दः पुनरर्थ इति "॥ __ एतच्च चलोपकरणत्वं निरन्तरसूक्ष्मगात्रसञ्चारबीजं चलनसामान्यसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव । सा च स्थूलक्रियाऽवर्जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेषापादितयोगाशक्तिनियतमेव । यदाह सूत्रकृतावृत्तिकृत्-" सयोगी जीवो न शक्रोति क्षणमप्येकनिश्चलं स्थातुम् , अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते ” इत्यादीति । तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भत्यागे योगाशक्तिरेव निमित्तमिति । केचित्तु सूक्ष्मक्रियाणामिव स्थूल क्रियाणामपि चलोपकरणतावशादनियतदेशत्वावश्यकत्वात् तत्पयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः ॥६८॥
ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद्, इष्यते चायमन्यसाधूनामपि कादाचित्क एव, 'आहच्च हिंसा समिअस्स जा उ सा

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278