Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 273
________________ २६० समुच्चये, भवति स्यात् । तथा क्रोधाग्निना अदाह्यः, सुवर्णवत् । तथाऽकुत्स्यः सदाशील भावन-शीललक्षणसौगन्ध्यसद्भावेनेति ॥ ९६ ॥ __निगमयनाहएवं सुवन्नस रिसो पडिपुन्ना हिअगुणो गुरू णेओ । श्यरो विसमुचियगुणोण मूलगुणेहि परिहीणो॥ए॥ व्याख्या-' एवं 'ति । एवमुक्तप्रकारेण सुवर्णसदृशः, सामान्यतो भावसाधुगुणयोगात् । तथा प्रतिपूर्णा अन्यूनाः अधिकगुणाः प्रतिरूपादिविशेषगुणा यस्य स तथा गुरुज्ञेयः। अपवादाभिप्रायेणाह-इतरोऽपि कालादिवैगुण्यादेकादिगुणहीनोऽपि समुचितगुणः पादार्द्धहीनगुणो गुरु यः, नतु मूलगुणैः परिहीनः, तद्रहितस्य गुरुलक्षणवैकल्यप्रतिपादनाद् । उक्तं च-गुरुगुणरहिओ अ इहं दद्ववो मूलगुणविउत्तो जो" त्ति । मूलगुणसाहित्ये तु समुचितगुणलाभाद् न किचिद्गुणवैकल्येनागुरुत्वमुद्भावनीयमिति भावः ॥ उक्तं च-"ण उ गुणमित्तविहूणोत्ति चंडरुद्दो उदाहरणं ।” ति ॥ ९७ ॥ उचितगुणश्च गुरुर्न परित्याज्यः, किन्तु तदाज्ञायामेव वर्तितव्यमित्याहएयारिसो खलु गुरू कुलवहणाएण व मोत्तव्वो। एयस्स उ आणाए जश्णा धम्ममि जश्अव्वं ॥ ए॥ __ एतादृश उचितगुणः खलु निश्चये गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः । यथाहि-कुलवधूभ; भत्सिताऽपि तच्चरणौ न परित्यजति, तथा सुशिष्येण भत्सितेनाप्युचितगुणस्य गुरोश्चरणसेवा न परित्याज्येति भावः । 'तु' पुनः, एतस्योचितगुणस्य गुरोराज्ञया यतिना धर्मे यतितव्यम् ॥ ९८ ॥ __तदाज्ञास्थितस्य च यो गुणः सम्पद्यते तमाहगुरुआणा ठियस्स य बज्झाणुट्ठाणसुद्धचित्तस्स । अज्झप्पज्झाणम्मिवि एगग्गत्तं समुन्नस ॥ एए॥ ___ व्याख्या-'गुरुआणाइ 'त्ति । गुज्ञिास्थितस्य च परिणतव्यवहारस्य सतो बाबानुष्ठानेन-विहितावश्यकादिक्रियायोगरूपेण शुद्धचित्तस्य ज्ञानयोगपति

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278