Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२६४ किं बहुणा इह जह जह रागहोसा लहुं विलिऊंति । तह तह पयट्टियत्वं एसा आणा जिणिंदाणं ॥१०॥ ___ व्याख्या--'किं बहुण 'त्ति । स्पष्टा ॥ १०७ ॥ एसा धम्मपरिका रश्मा नविआण तत्तबोहहा। सोहिंत पसायपरा तं गियत्या विसेस विऊ ॥ १० ॥
मूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ
सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो
ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः
प्रचक्रे साहाय्यं तदिह घनसौष्ठवमभूत् । प्रसर्पकस्तूरीपरिमलविशेषाद्भवति हि
प्रसिद्धः शृङ्गारस्त्रिभुवनजनानन्दजननः ॥२॥ सन्तः सन्तु प्रसन्ना मे ग्रन्थश्रमविदो भृशम् । येषामनुग्रहादस्य सौभाग्यं प्रथितं भवेत् ॥ ३ ॥
इति जगद्गुरुविरुदधारिभट्टारकरीहीरविजयसूरीश्वरशिष्यमुख्यषट्त्तीविद्याविशारदमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसशास्त्रज्ञतिलकपण्डितश्रीलाभविजयगणिशिष्यरत्नगुणगणगरिष्ठपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकविपुलयशःप्रतापसौभाग्यनिधिपण्डितश्रीनयविजयगणिचरणकमलसेविना पण्डि तश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन कृतो धर्मपरीक्षानामा ग्रन्थः सम्पूर्णः॥
संवत्रसाक्षीसप्तेन्दुनी च सितपक्षके । अष्टमीविधुवारे हि लिखिता पत्तने पुरे ॥
श्रीरस्तु
-00-000

Page Navigation
1 ... 275 276 277 278