SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६४ किं बहुणा इह जह जह रागहोसा लहुं विलिऊंति । तह तह पयट्टियत्वं एसा आणा जिणिंदाणं ॥१०॥ ___ व्याख्या--'किं बहुण 'त्ति । स्पष्टा ॥ १०७ ॥ एसा धम्मपरिका रश्मा नविआण तत्तबोहहा। सोहिंत पसायपरा तं गियत्या विसेस विऊ ॥ १० ॥ मूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः प्रचक्रे साहाय्यं तदिह घनसौष्ठवमभूत् । प्रसर्पकस्तूरीपरिमलविशेषाद्भवति हि प्रसिद्धः शृङ्गारस्त्रिभुवनजनानन्दजननः ॥२॥ सन्तः सन्तु प्रसन्ना मे ग्रन्थश्रमविदो भृशम् । येषामनुग्रहादस्य सौभाग्यं प्रथितं भवेत् ॥ ३ ॥ इति जगद्गुरुविरुदधारिभट्टारकरीहीरविजयसूरीश्वरशिष्यमुख्यषट्त्तीविद्याविशारदमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसशास्त्रज्ञतिलकपण्डितश्रीलाभविजयगणिशिष्यरत्नगुणगणगरिष्ठपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकविपुलयशःप्रतापसौभाग्यनिधिपण्डितश्रीनयविजयगणिचरणकमलसेविना पण्डि तश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन कृतो धर्मपरीक्षानामा ग्रन्थः सम्पूर्णः॥ संवत्रसाक्षीसप्तेन्दुनी च सितपक्षके । अष्टमीविधुवारे हि लिखिता पत्तने पुरे ॥ श्रीरस्तु -00-000
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy