Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२३६ स्पर्शः केवलिनो नतु स्वतन्त्रस्येति चेद् । नेयं भाषा भवतस्त्राणाय, “ खीणम्मि अंतराए णो से य असकपरिहारो" त्ति वाङ्मात्रेणाशक्यपरिहाराभावमावेदयत आयुष्मतः केवलिनः परतत्रतयापि जलादिस्पर्शतज्जीवविराधनयोरभ्युपगन्तुमनुचितत्वाद्, अन्यथा केवली यत्र स्थितस्तत्रागन्तुकवायोरपि सचित्तताया अनिषेधप्रसङ्गात् । तस्मात् सचित्तजलादिस्पर्शन केवलिनः सयोगस्याप्यवश्यंभाविनी जीवविराधना वा स्वीक्रियताम्, तद्योगाक्रान्तानामपि वा जीवानामघातपरिणाम एव (मो वा) स्वीक्रियतां नतु तृतीया गतिरस्ति । तत्र च प्रथमः पक्षोऽस्मन्मतप्रवेशभयादेव त्वयानाभ्युपगन्तव्य इति द्वितीयः पक्षस्तवाभ्युपगतुमशिष्यते (त)॥
तत्राह-- एवं सवजिआण जोगायो च्चिय अघायपरिणामे। केवलिणो उल्लंघणपलंघाईण वेफन्नं ॥1॥
व्याख्या--' एवं ' ति । एवं जलादिस्पर्शाभावाभ्युपगमस्य विरोधग्रस्तत्वे सर्वजीवानां केवलिनो योगादेवाघातपरिणामे स्वीक्रियमाणे उल्लङ्घनालङ्घनादीनां व्यापाराणां वैफल्यं प्रसज्यते । स्वावच्छिन्नप्रदेशवर्तिजीवेषु केवलियोगक्रियाजनितात् केवलियोगजन्यजीवघातप्रतिबन्धकपरिणामादेव जीवघाताभावोपपत्तौ हि जीवाकुलां भूमि वील्य केवलिन उल्लङ्घनादिकमकर्त्तव्यमेव स्यात् , प्रत्युत तेषु स्वयोगव्यापार एव कर्त्तव्यः स्यात, तस्य जीवरक्षाहेतुत्वादिति महदसमअसमापद्यते । यदि चोल्लवनादिव्यापारः शास्त्रसिद्धः केवलिनोऽप्यभ्युपगन्तव्यस्तदा केवलियोगानां न स्वरूपतो रक्षाहेतुत्वं, किन्तु नियतव्यापारद्वारेति तदविषयावश्यंभाविजीवविराधना दुर्निवारा । यदि च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वम्, उल्लङ्घनादिव्यापारश्च न तस्य जीवरक्षामात्रप्रयोजना, किन्तु स्वव्यवहारानुपातिश्रुतव्यवहारपरिपालनमात्रप्रयोजन इति विभाव्यते, तदा तादृशादपि ततो जीवानामपसरणं भवति नवेति वक्तव्यम् । आये साऽपसरणक्रिया भयपूर्विकेति केवलियोगात्पृथिव्यादिजीवाभयलेशमपि न प्राप्नुवन्तीति स्वप्रतिज्ञाव्याघातः। अन्त्ये चादृष्टपरिकल्पना, नाल्लङ्घनादिक्रिययोल्लङ्घ मानादिजीवानामनपसरणं क्वापि दृष्टमिति । किंच-एवमादिपदग्राह्यप्रतिलेखनावैफल्यं दुरुद्धरमेव, जीवसंसक्तवस्त्रादेर्विविक्तीकरणेनैव तत्साफल्यसम्भकाद् । न च तत्केवलियोगाजोवानामनपसरणस्वभावकल्पने निर्बहतीति ॥ ८० ॥

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278