Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 250
________________ २३७ एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैकल्यापत्तौ व्यवस्थापितायां केवलियोगव्यापारकाले जीवानां स्वत एव पसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याह- एएए मच्छियाई सहावकिरियापरायणा हुंति । व्याख्या--' हु जिकिरियापेरियकिरियं जंतित्ति पमिसिद्ध । ८१ ॥ एएण मच्छिआइ 'ति । एतेनोक्तहेतुना मक्षिकादयो मक्षिकापिपीलिकादंशमशुकादयः स्वभावक्रियापरायणाः सहजसमुत्थगमनादिक्रियाकारिणो भवन्ति, 'हु ' नैव जिनस्य या क्रिया गमनागमनादिरूपा तया प्रेरिता - तन्निमित्तका या क्रिया तां यान्ति - केवलियोगहेतुकस्वशरीर सङ्कोचमपि न कुर्वन्तीत्यर्थः । केवलिनो हि गमनागमनादिपरिणतौ पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपसृता वा भवन्ति । यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा केवलो तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मोयासा तवेदनीयकर्मक्षयस्य दृष्टत्वात् । aa haलियोगजनितां किमपि क्रियां कुर्वन्ति तदिदमाह " तेणं मच्छिअपमुहा सहावकिरिया परायणा हुंति । य जिकिरियापेरिअ किरियाले संपि कुवंति " ॥ - इत्येतत् प्रतिषिद्धं, स्वत एव जीवानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वज्रलेपत्वाद् । यच्च केवलियोगव्यापारमपेक्ष्य जीवानां स्वतोऽपसरणस्वभावत्वकल्पनं तदपां दहनान्तिके दाहजननस्वभावकल्पनसदृशमेव । अथ केवलिनः प्रतिलेखनादिव्यापाराज्जीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलिक्रिया निमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया प्रतिषिध्यतेः नह्यभयदस्य भगवतः प्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवति परेषां भापनस्य भयमोहनायाश्रवत्वात्, ततः केवलिक्रियातः प्रतिलेखनादिव्यापारकाले या प्राणिनामपसरणादिक्रिया भवति सा न भयमूलेति स्वत एवेत्युच्यत इति चेत् । न भयं विनैव केवलियोगात् सच्चासरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकाभावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् । आवश्यकक्रियावश्यंभाविना च प्राणिभयेन च यदि भयमोहनीयाश्रवभूतं भा

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278