Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२३४
व्याख्या -'भण्णइ 'त्ति । भण्यते-अत्रोत्तरं दीयते, सर्वमेतत् , 'नु' इति वितर्के, त्वया परस्परविरुद्धं भणितम्, यद् यस्माद्दार्टान्तिकदृष्टान्तौ नैकरूपौ सम्पन्नौ ॥ ७७॥
तथा हि-- 'एगत्य जलमचित्तं अएणत्थ सचित्तयंति महने। अफुसिअगमणं तीएणमुग्रंपएणस्सव जिणस्सा।
व्याख्या:--' एगत्य 'त्ति । एकत्र पुष्पचूलाया वर्षति मेघे गमनेऽचित्तं जलं साक्षादेव शास्त्रे प्रोक्तम्, अन्यत्र केवलिनां विहारादौ नद्युत्तारे च जलं सचित्तमिति महान् तयोदृष्टान्तदान्तिकयोर्भेदः । नहि केवलिनो विहारादावनियतनद्युत्तारे निरन्तरप्रवाहपतितं तज्जलमचित्तमेवेति क्याप्युक्तमस्ति । अथैवमप्युक्तं नास्ति यदुत तीर्थकुद्व्यतिरिक्तोऽमुकनामा केवली नदीमुत्तीर्णवानिति, तीर्थकृतस्तु सुरसञ्चारितकनककमलोपरि गमनागमनपरिणतस्य जलस्पर्शस्याप्यभावा तथा पि केवलिनो नद्युत्तरणसम्भावनायामचित्तप्रदेशैरेव नद्युत्तारः कल्प्यते, नहि स विविच्य व्यवहत्तँ परिहत्तुं च जानन् सचित्तप्रदेशै दोमुत्तरति; केवलित्वहानेः। तस्मात्पुष्पचूलादिदृष्टान्ते नद्यादौ यथास्थितमेव जलं जलवायुसूर्यकिरणादिलक्षणस्वकायपरकायशस्त्रादिना तथाविधकालादिसामग्रीयोगेन कदाचिदचित्ततया परिणमति; पुनरपि तदेव जलं सचित्तभवनहेतुकालादिसामग्रीयोगेन सचित्ततया पि परिणमति । तत्र दृष्टान्तः सम्मृर्छिममनुष्योत्पत्तिस्थानान्येव, परमेतत्परिणतिस्तथाभूता केवलिगम्येति । केवली तथापरिणतं जलं निश्चित्य नदीमुत्तरतीति कल्प्यत इति चेत्, सर्वमेतदभिनिवेशविजृम्भितम् । स्वकर्णाश्रवणमात्रेण केवलिनो नद्युत्तारस्य निषेछुमशक्यत्वाद् । अन्ततोऽनन्तानां जलमध्येऽन्तकृत्केवलिनामपि श्रवणेन सर्वत्र जलाचित्तता कल्पनस्याप्रामाणिकत्वात् । किञ्च सर्वत्र स्वोत्तरणादिकाले जलमचित्ततया परिणतं तदाश्रितपनकासादिजीवाश्चाक्रान्ता इति किं तव कर्णे केवलिनोक्तम् ? येनेत्थं कल्पयसि । पुष्पचूलादृष्टान्तेन तथा कल्पयामीति चेत्, तत्कि दृष्टान्तमात्रेण साध्यं साधयन्नपूर्वनैयायिकत्वमात्मनःप्र. कटीकत्र्तमुद्यतोऽसि । केवलियोगानामघातकत्वान्यथानुपपत्यैव तथा कल्पयामीति १ एकत्र जलमचित्तमन्यत्र सचित्तमिति महान् भेदः ।
अस्पृष्टगमनं तस्या न श्रुतमन्यस्य वा जिनस्य ॥

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278