Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२१९
व्याख्या - 'पोग्गलपणोलणाएं 'ति । अनयाऽऽरम्भशक्त्या हेतुभूतैया क्रियया- एजनादिलक्षणया पुद्गलप्रणोदनायां जीवघन लोकान्तर स्थापरे। परपुगलप्रेरणायां तथाविधसहकारिसम्पर्कसमुद्भूतायां सत्यां य आरम्भ भवति से नियमान्मुनीनां शास्यिकज्ञातेनादुष्टो भणितः ।
अयं भावः:- स्थूलक्रियाया (यां ) पुद्गलप्रेरणायामारम्भस्तावत्साधूनामध्यवर्जनीयो भवति । अत एवाहारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धैस्तर्दसम्बद्धैर्वा प्राणादिघाते त्रित्रियत्वादिकमुक्तम् । तथा च समुद्घातपदे प्रज्ञापनासूत्रम् - " " तेणं भंते! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआईं जीवाई सत्ताई अभिहणंति जाव उवनि, ते णं जीवे कइकिरिए ? गो० ! सिय तिकिरिए सिय चउकिरिए सिय पंच करिए । ते णं भंते! जीवा ताओ
are as करिआ ? एवं चैव से णं भंते ! जीवे ते अजीवा अण्णेसिं जीवाणं परं पराघाएणं कइकिरिया ? गो० ! तिकिरियावि चउकिरियावि पंच करिया वित्ति" । परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम्, अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्तदोषविधया न दोषभाक् । तदुक्तं बृहत्कल्पभाष्ये - " २ आहारणीहारविहीसु जोगों, Rat अदोसाय जहा जयस्स । हिआय सस्संमि व सस्सियस्स भंडस्स एयं परिकम्मणं तु ।। १ ।। ” यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह - ' हियाय सस्संमिव सस्सिअस 'ति । शस्येन चरतीति शास्यिकः, तस्य यथा तद्विषयं परिकर्मणं नंदितादिकं हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तंयद्वच्छस्य हितार्थं शस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति शस्यपौडा, यत्न
66
१ तेन भदन्त ! पुद्गला निःक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सच्चानि अभिन्नन्ति, यावदुपद्रवन्ति स भदन्त ! जीवः कतिक्रियः गौं० ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः । ते च भदन्त जीवाः ते कतिक्रियाः । एवमेव स च भदन्त ! जीवः । ते अजीवा अन्येषां जीवानां परम्पराघातेन कतिक्रियाः ? गौ० ! स्याद् त्रिक्रिया अपि चतुष्क्रिया अपि, पञ्चक्रिया वेति ॥
२ आहारनीहारविधिषु योगः सर्वोऽदोषाय यथा यतस्य । हिताय शस्य इव शास्यिकस्य भाण्डस्यैतत्परिकर्मणं तु ॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278