Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
जिणकप्पाजोग्गाणं हीकुच्छ-परिसहा जो वस्सं । ... . ही लजंति व सो संजमो तयत्थं विसेसेणं'॥ति (पृ.१०३८.गा.२६०२-३)
भगवतश्च यद्यपि वस्त्रादिधरणं ही-कुत्सा-परिषहप्रत्ययं न सम्भवति, तस्य तदभावात् , तथापि शीतोष्णादिपरीषहप्रत्ययं तत् , आहारनिमित्तक्षुत्पिपासापरीषहवरखधरणनिमित्तशीतोष्णादिपरिषहसत्ताया अपि भगवत्यविरोधात् , तथा प्रकारेण तथाविधं कर्म क्षपणीयमित्यभिप्रायाच न रागादिविकल्पः, तथाविधसाध्वाचारस्थितिपरिपालनाभिमायेणैव वा तदिति धर्मार्थमत्युपगृहीतत्वाद् द्रव्यपरिग्रहे भगवतो न दोषः । यजातीयद्रव्याश्रवे संयतानामनाभोगेनैव प्रवृत्तिस्तज्जातीयद्रव्याश्रवस्यैव मोहजन्यत्वाभ्युपगमादनर्थदण्डभूतद्रव्यहिंसादेरेवं तथात्वाद्, धर्मोंपकरणरूपे द्रव्याश्रवे तु संयतानां नानाभोगेनैव प्रवृत्तिः, किन्तु धर्माधर्मार्थमत्याऽपरिग्रहत्वाभोगेनैवेति स्वकारणलब्धजन्मनस्तस्य भगवत्यविरोध:-इत्याशङ्कायामाह
अववायोवगमे पुण इत्थं नणं पश्एणहाणी ते । पावंति असुहजोगा एवं च जिणस्स तुज्झमए ॥५॥ — 'अववाओवगमे पुण'त्ति। अत्र भगवतो द्रव्यपरिग्रहेऽपवादोपगमेऽपवादाक्रीकारे पुनस्ते तव प्रतिज्ञाहानिः, अपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवतीति तव प्रतिज्ञेति । च पुनरेवं धर्मोपकरणसद्भावेनापवादतो द्रव्याश्रवाभ्युपगमे तव मते जिनस्याशुभयोगाः प्राप्नुवन्ति । इदं हि तव मतम्-योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदममत्तसंयतानां कदाचित्सद्भूतजीवघातसम्भवेन " तत्य णं जे ते अपमत्तसंजया ते णं णो आयारंभा, णो परारंभा, णो तदुभयारंभा, 'अणारंभा” इत्यागमप्रतिपादितानारम्भकत्वानु पपत्तिप्रसक्तेरशुभयोगानामारम्भकत्वव्यवस्थिते, किन्तु फलोपहितयोग्यतया घात्यजीवविषयकाभोगपूर्वकजीवघातहेतुत्वेन; अत्र फलोपहितयोलतयेति पदं केवलि१ अपवादोपगमे पुनरित्यं नूनं प्रतिज्ञाहानिस्ते ।
प्राप्नुवति अशुभयोगा एवं च जिनस्य तव मते ॥ २ तत्र ये ते अप्रमत्तसंयतास्ते शुभयोगं प्रतीत्य नो आत्मारंभा नो परारम्भा नो बहुभयारम्भा अनारम्भाः ॥ ....

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278