Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
१९१
" ण य घायउत्ति हिंसो णाघायंतीति णिच्छियमहिंसो । ण विरलजीवमहिंसो ण य जीवघणंति तो हिंसो ॥ १ ॥ अहणतोविहिंसो दुट्ठत्तणओ मओ अहिमरोव्व । बाहिंतो ण वि हिंसो सुद्धत्तणओ जहा विज्जो ॥ २॥”
नहि ' घातकः' इत्येतावता हिंस्रः, नचान्नन्नपि निश्चयनयमतेनाहिंस्रः, नापि 'विरलजीवम्' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवघनम्' इत्येतावता च हिंस्र इति किं तर्हि ? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वेद्य इति घ्नन्नप्यहिंस्रोऽघ्नन्नपि च हिंस्र उक्तः । स इह कथंभूतो ग्राह्यः ? इत्याह
" पंचसमिओ तिगुत्तो नाणी अविहिंसओ ण विवरीओ । हो व संपत्ती से मावा जीवोवरोहेणं ॥ १ ॥
पञ्चभिः समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपतद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभ परिणामत्वाद्, (भाव बाह्य) जीवहिंसाया जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन स•म्पत्तिर्भवतु माभूद्वा, 'से' तस्य साध्वादेः हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥ कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह-
८८ ३ असुहो जो परिणाम सा हिंसा सो उ बाहिरणिमित्तं । कवि अवेक्वेज्जण वा जम्हा गंतियं बज्झं ॥ १ ॥ "
यस्मादिह निश्चय यतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते । स च बाह्यसच्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षो भवेत,
१
च घातक इति हिंस्रो नाघातयनिति निश्चितमहिंस्रः न विरलजीवमहिंस्रो न च जीवघनमिति ततो हिंस्रः ॥ अनन्नपि खलु हिंस्रो दुष्टत्वान्मतोऽभिमर इव । बाधमानो नापि हिंस्रः शुद्धत्वाद् यथा वैद्यः ॥ २ पञ्चसमितस्त्रिगुप्तो ज्ञानी अविहिंसको न विपरीतः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥ ३ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोsपि अपेक्षते न वा यस्मादनैकान्तिकं बाह्यम् ॥

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278