Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 198
________________ १८५ " जाणं करेr इको हिंसमजाणमपरो अविरओ अ । तत्व बंधविसेस महंतरं देसिओ समए ॥ १ ॥ द्वारितौ तत्रैस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपरः पुनरजानन्, तत्रापि तयोरपि बन्धविशेषः 'महंतरं 'ति महताऽन्तरेण देशितः समयेसिद्धान्ते । तथाहि - यो जानन् हिंसां करोति, (स) तीव्रानुभावबहुतरं पापकर्मोंपचिनोति; इतरस्तु मन्दतर विपाकमल्पतरं तदेवोपादत्ते । " विरतो पुण जो जाणं कुणति अजाणं च अप्पमत्तो य । तत्थवि अज्झत्यसमा संजायति णिज्जरा ण चओ ॥ १ ॥ "" यः पुनर्वितः प्राणातिपातादिनिवृत्तः स जानानोऽपि ' सदोषमिदम्' इत्य-' agrast गीतार्थतया द्रव्यक्षेत्राबागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यद्वा न जानाति परमप्रमतो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् प्रायुपयातं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सआयते । यस् यशस्वीत्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । ' न चओ 'त्ति न पुनश्वयः - कर्मबन्धः सूक्ष्मो भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथं प्राण्युपघातनं भाव ? अदुष्टत्वादिति । यत्तु जीवघातवर्जनाभिप्रायवतां यतनया प्रवर्त्तमानानां छद्मस्थसंयतानामनाभोगजन्याशक्य परिहारेण जायमानं जीवघातानृतभाषणादिकं (स) संयमपरिणामानपायहेतुः, संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् । अयं भावः - यद्धर्मविशिष्टं यद्वस्तु निजस्त्ररूपं जहाति स धर्मः तत्रोपाधिरिति नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि । यदागमः - "" ३जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । १ जानन् करोत्येको हिंसामजाननपरोऽविरतश्च । तत्रापि बन्धविशेषो महान्तरो देशितः समये ॥ २ विरतः पुनर्यो जानन् करोत्यजानश्चाप्रमत्तश्च । तत्रापि अध्यात्मसमा संजायते निर्जरा न चयः ॥ ३ या यतमानस्य भवेद्विराधना सूत्रविधिसमग्रस्य ! सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य !!

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278