Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२८१
हत्वं जीवानाम्, यत्रत्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जल तत्थ वर्ण' इति वचनात् , तत्रावश्यं पनकसेवालादीनां भावात् , ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तमूक्ष्मावगाहनत्वाद् अतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः। तथा चोक्तमनुयोगदारेषु-" 'ते णं वालग्गा मुहुमगणगजीवस्स सरीरोगाहणाहितो असंखेजगुणा” इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि सन्तीति प्रतिपत्तव्याः। आह च मूलटोकाकार:-इह "सर्वबहवो वनस्पतयः" इति कृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानाम्, तेषां बहुत्वम्, " २जत्थ आऊकाओ तत्थ णियमा वणस्सइकाइआ” इति। पगगसेवालहढाई बायरा वि होंति, सुहुमा आणागेज्झा ण चक्खुण'त्ति ॥ किश्च-नयुत्तारादौ मण्डूकादित्रसविराधना “तसा य पञ्चक्खया चेव”त्ति वचनात् अवश्यं जायमानाभोगपूर्विकेव, इत्येवं च सति जीवोऽयमिति साक्षात्कृत्वा यो जीवघातं करोति तस्य विरतिपरिणामो दूरे, निश्चयतः सम्यक्त्वमपि न स्यात् , अनुकम्पाया अभावेन सम्यक्त्वलक्षणाभावाद्-इत्यादि परोक्तं यत्किञ्चिदेव, आप्तवचनाजीवत्वेन निश्चितस्य विराधनायाः स्वादर्शनमात्रेणाभोगपूर्वपूर्वकत्वाभावे अमोक्तवस्त्राद्यन्तरितत्रसादिविराधनायामपि तदापत्तेः, दृष्ट्वा स्थूलत्रसविराधनायामाभोगविशेषाद्विषयविशेषाच पातकविशेषस्तु स्याद्न चैतावताऽन्यत्रानाभोग एव व्यवस्थापयितुं शक्यते । न खलु राजदारगमने महापातकाभिधानादन्यत्र परदारगमने परदारगमनत्वमेव नेति वक्तुं युक्तम् । एतेनाभोगमूलाऽऽभोगपूर्विका च जोवविराधना विनापराधं मिथ्यादृशोऽपि प्रायोऽनार्यजनस्यैव भवति, सा च नावश्यं भाविनी, प्रायः सम्भविसम्भवात् । संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तारादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थूत्पत्तिमात्रेणापि, तत्र निदानं तावदाभोगोऽनाभोगावेव । तत्र यद्यपि संयतानामुभयत्रापि जीव विराधनाऽनाभोगादेव, तथापि स्थावरमूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वोशैरपि सर्वकालीनो न पुनः क्वाचिकः कादाचित्कच, तस्य चापगमः प्रयत्नशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात् , शक्यश्च कुन्थ्वादिस्थूलत्रसजीवविषयकस्यानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुःसा
१ ते च वालाग्राणि सूक्ष्मपनकजीवस्य शरीरावगाहनाभ्योऽसंख्येयगुणानि ॥
२ यत्राकायस्तत्र नियमाद् वनस्पतिकायिका इति । पनफसेवालहदादयो बादरा अपि भवन्ति सूक्ष्मा आशाग्राहा न चक्षुषेति ॥
॥

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278