Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 155
________________ १४२ संसारकान्तारं विविधशारीरमानसानेकदु 'खविटपिशतसहखदुस्तरं भवगहनं अणुपरिअहिंसुति अनुपरावृत्तवन्त आसन् । इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेवाज्ञा आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेति व्युत्पत्तेः, ततः मा त्रिधा, तद्यथा- सूत्राज्ञा अर्थाज्ञा तदुभयाज्ञा । संप्रत्यगृषामाज्ञान्तं विराधनाश्चिन्त्यते - यदाऽभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना । सा च यथा जमालिप्रभृतिना यदाऽभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थं रूपयति तदाज्ञाविराधना सा च गोष्ठामा हिलादीनामिवावसातम्या । यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदोभयाज्ञाविराधनाः सा च दीर्घसंसारिणामभव्या दी) नामनेकधा विज्ञेयेति । तथाऽभिनिवेशतोऽन्यथा पाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाचातुरन्त संसारं नारक तिर्यग्ग्ररामर विविधवृक्षजालदुस्तरं भवावटी गहन गित्यर्थ अनुप रानृतवन्त असन् जमालिवद् | अर्थाज्ञायाः पुनरभिनिवेशतोऽन्यमपणादिलक्षणया विराधनया गोष्टामाहिलवदिति तु हारिभवामेतद्ताकमिति ॥ तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपतिरिति सातंव्यम् । 99 यतु आशातनाबहुलानां नियमेनानन्तसंसारी भवनीति ज्ञापना मेवेदं जमालिदृष्टान्तोपदर्शनं, चातुरन्तशब्दस्तु संसारविशेषणत्वेन संसारस्वरूपाभिधाय को न पुनः सर्वेषामप्याशातनाकारिणां गतिचतुष्टयाभिधायकः; नहि गतिचतुष्टयगमनमेवानन्त संसारित्याभिव्यञ्जकं, अन्वयव्यतिरेकाभ्यां व्यभिचारात्, तस्माद् गत्यादीनां प्रति प्राणिनं भिन्नत्वान्न तौल्यमिति परेणात्र समाधानं क्रियते, तदसंबद्धवाग्वादमात्रम् । चतुरन्तशब्दार्थस्य संसारविशेषणत्वे चतुरतसंसारपरिभ्रमणस्य विशिष्टसाध्यस्य पर्यवसानात् चतुरन्तान्वितसंसारस्य भ्रमणेऽन्ययात् तथा च दृष्टान्ते जमालौ साध्यवैकल्पदोषानुद्वात् । नहि विशिष्टे साध्ये विशेष्यांशसद्भावमात्रेण दृष्टान्ते साध्यवैकल्यदोष उद्धर्तुं शक्यते । अनभिज्ञस्यार्हचैत्यानगारशब्दाभ्यामेकस्यैवार्थस्य योधनमित्यभ्युपगमे च प्रेक्षावतामुपहासपात्रत्वापत्तिः । गत्यादीनां च यथा प्रति प्राणिनं भिन्नत्वं तथा संसारस्याप्यध्यवसायविशेषाद् भिन्नत्वं किं नेष्यते ? “ उम्मगमग्गसंपट्ठियाणं" इत्यादिनोत्सूत्र भाषिणां नियमादनन्त ससारसिद्धौ च

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278