Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
१५९
संख्येयभवभमणं जमालेश्व साक्षात्तीर्थकर दूषकस्यापि पञ्चदश भदा इति महदसमञ्जसमिति परेणोद्धुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयोग र्हम्, अन्यथा संदिग्धोत्सूत्र भाषिणाऽपि मरी गर्नरकदुःखप्राप्तिः, निश्चितत्सूत्र भाषिणश्च जमालेनेंयमित्यत्र भवतोऽपि किमुउत्तरं वच्यमिति रागद्वेषरहितेन चेतसा चिन्तनीयम् ।
दोघही संज्ञायां वृत्तौ तु " ततश्च्युनञ्चत्वारि पंच तिर्यग्मनुदेवभवग्रहणानि संसारमनुपर्यट्य महाविदेहे सेत्स्यति " - इति शब्दसंदर्भेण भगवती सूत्रालापकानुवाद्येव दृश्यते । सिद्धर्षीयोपदेशमालाटीकास्त्वादर्शमेात्पाठभेदो दृश्यते । तथाहि - " आजीवन्ति द्रव्यलिङ्गेन लोकमित्याजीवका निह्नवास्तेषां गणो गच्छस्तेषां नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय - परित्यज्य प्रव्रज्यां गृहीत्वा चशब्दादागमं चाधीत्य जम लिर्भगवज्जामाता हितमात्मनोऽकरिष्यत् 'यदि' इत्यध्याहारः, ततो न-नैव वचनीये निन्द्यत्वे इह लोके प्रवचने वाऽपनिथ्य [। तथाहि - मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं क्रियमाणं कृम् इत्य श्रद्वानः ' कृतमेव कृतम् ' - इति विपरीत प्ररूप गालक्षणादहिताचरणदेव लोकमध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्यिपदेवत्वं भवं चनन्तं निर्वर्तितवान् ” - इत्यनं केषुचिद्वादशेषु पाठो दृइयो, "विपरीत प्ररूपणादहिताचरणादेव 'निह्नवान्यम् ' - इति लोकमध्ये वचनीयं पतितोऽनिदुष्कर तपांविधानेऽपि किल्बिषदेवत्वं निर्व. तितवान् । " - इत्ययमपि क्वचिद्रादर्श पाठो दृश्यते, कचिच " तथ्यमि
त्याभिनिवेश.दसौ भगवद्वचनं 'क्रियमाणं कृतम् ' - इत्यश्रद्वधानः कृनमेव कृतम् ' - इति विपरीत प्ररूपणलक्षणादहिताचरणादेव 'निह्नवीअन्' इति लोक ध्ये वचनीये पतितोऽनिदुष्कर तपांविधानेऽपि किविषदेवत्वं भवं चानन्तं निर्वर्तितवान् । उक्तं च प्रज्ञप्नो- " जइ णं भी जमली अणगारे अरहासारे जाव कम्हा णं लंतए कप तेरससागरोवम ठिइ
सु किन्वसिसु देवताए उबवन्ने ? गोयमा ! जमाली णं आयरिअप डिणीए इत्यादि यावत् । जमाली णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहि उववज्जिहति ? गोयमा ! पंचतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारनणुपरिआत्ता तओ पच्छा सिज्झिहिति । " इत्येवंभूतः पाठोऽस्ति । हेयोपादे

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278