________________
१५९
संख्येयभवभमणं जमालेश्व साक्षात्तीर्थकर दूषकस्यापि पञ्चदश भदा इति महदसमञ्जसमिति परेणोद्धुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयोग र्हम्, अन्यथा संदिग्धोत्सूत्र भाषिणाऽपि मरी गर्नरकदुःखप्राप्तिः, निश्चितत्सूत्र भाषिणश्च जमालेनेंयमित्यत्र भवतोऽपि किमुउत्तरं वच्यमिति रागद्वेषरहितेन चेतसा चिन्तनीयम् ।
दोघही संज्ञायां वृत्तौ तु " ततश्च्युनञ्चत्वारि पंच तिर्यग्मनुदेवभवग्रहणानि संसारमनुपर्यट्य महाविदेहे सेत्स्यति " - इति शब्दसंदर्भेण भगवती सूत्रालापकानुवाद्येव दृश्यते । सिद्धर्षीयोपदेशमालाटीकास्त्वादर्शमेात्पाठभेदो दृश्यते । तथाहि - " आजीवन्ति द्रव्यलिङ्गेन लोकमित्याजीवका निह्नवास्तेषां गणो गच्छस्तेषां नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय - परित्यज्य प्रव्रज्यां गृहीत्वा चशब्दादागमं चाधीत्य जम लिर्भगवज्जामाता हितमात्मनोऽकरिष्यत् 'यदि' इत्यध्याहारः, ततो न-नैव वचनीये निन्द्यत्वे इह लोके प्रवचने वाऽपनिथ्य [। तथाहि - मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं क्रियमाणं कृम् इत्य श्रद्वानः ' कृतमेव कृतम् ' - इति विपरीत प्ररूप गालक्षणादहिताचरणदेव लोकमध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्यिपदेवत्वं भवं चनन्तं निर्वर्तितवान् ” - इत्यनं केषुचिद्वादशेषु पाठो दृइयो, "विपरीत प्ररूपणादहिताचरणादेव 'निह्नवान्यम् ' - इति लोकमध्ये वचनीयं पतितोऽनिदुष्कर तपांविधानेऽपि किल्बिषदेवत्वं निर्व. तितवान् । " - इत्ययमपि क्वचिद्रादर्श पाठो दृश्यते, कचिच " तथ्यमि
त्याभिनिवेश.दसौ भगवद्वचनं 'क्रियमाणं कृतम् ' - इत्यश्रद्वधानः कृनमेव कृतम् ' - इति विपरीत प्ररूपणलक्षणादहिताचरणादेव 'निह्नवीअन्' इति लोक ध्ये वचनीये पतितोऽनिदुष्कर तपांविधानेऽपि किविषदेवत्वं भवं चानन्तं निर्वर्तितवान् । उक्तं च प्रज्ञप्नो- " जइ णं भी जमली अणगारे अरहासारे जाव कम्हा णं लंतए कप तेरससागरोवम ठिइ
सु किन्वसिसु देवताए उबवन्ने ? गोयमा ! जमाली णं आयरिअप डिणीए इत्यादि यावत् । जमाली णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहि उववज्जिहति ? गोयमा ! पंचतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारनणुपरिआत्ता तओ पच्छा सिज्झिहिति । " इत्येवंभूतः पाठोऽस्ति । हेयोपादे