Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 393
________________ चरित्रम् | नवमः पल्लव: ॥३८४॥ कुमारेणापि शास्रार्थिनो ज्ञात्वाऽऽदरः कृतः। कथितं च - ‘प्रत्यहं सुखेनागम्यताम् । ततः सर्वेऽपि दुरोदरिका श्रीधन्य... नित्यं कुमारस्य पार्श्वे तिष्ठन्ति । कुमारो यद् यद् वदति तत् तत् सविस्मयं शिरोधुन्वन्तः शृण्वन्ति, श्लाघां च | कुर्वन्ति । एवं कुर्वद्भिस्तैः कतिपयदिनैः कुमारस्य चित्तमावर्जितम् । ___ अथैकस्मिन् दिने सङ्गीतशास्रवार्तायां वर्तमानायाम् एकेन दुरोदरिकेणोक्तम्-“भोः कुमार! अस्मिन् शास्त्रे एकोऽद्वितीयो विशारद आगतोऽस्ति । वयं तत्सङ्गीतं श्रुत्वा चित्ते परमाऽऽह्लादमात्रं प्राप्ताः, परं तस्य हार्द ज्ञातुं | वक्तुंचाऽसमर्थाः । तेन सङ्गीतशास्त्रविशारदेनोक्तम् -अत्र नगरेमर्मज्ञाता कोऽप्यस्ति यो मदुक्तस्य हार्द गृहीत्वा प्रत्युत्तरं दद्यात् ?, अस्माभिरुक्तम्-'आमस्ति' । तेनोक्तम्-'तर्हि तस्य मिलनं कारयन्तु भवन्तः'। अत: श्वोदिने भवदिच्छा भवति चेत् तदा तत्रागम्यताम् । 'भावांस्तु सर्वशास्त्रार्थपारीणः, परं सोऽपि सज्जनवरोऽस्ति मनुष्योपलक्षकोऽस्ति, गुणग्राही सभ्यवरोऽस्ति । भवन्तं दृष्ट्वा प्रसत्तिपात्रं भविष्यति । भवानपि ज्ञास्यति यद् अयमपि निपुणाऽग्रणी:" | इति श्रुत्वा शास्रविनोदरसिकः कुमारः प्राह-'स कुत्र परिवसति ?' | तैरुक्तम्'अमुकवाटिकायाः समीपेऽस्ति' । कुमारेणोक्तम्-'श्वो गमिष्यामः, | इति श्रुत्वा ते प्रमोद प्राप्ताः । ततः श्रेष्ठिसमीपे गत्वा तैरुक्तम्-“श्रेष्ठिन् ! किञ्चिद् अनुकूलस्तु अस्माभिः कृतः। प्रभाते इमं नेष्यामः अतो द्रव्यस्याज्ञा दीयताम् । द्रव्यं विना रसरङ्गवार्ता न जायते' | ततः श्रेष्ठिना द्रव्यरक्षकायोक्तम्-'एते यद् मार्गयन्ति तद् दीयताम्' । ततस्तैः कियद् धनं लात्वा, एको राज्ञो माननीयः संङ्गीतशास्त्रविशारदोऽस्ति तत्समीपे गत्वा' किमपि भव्यं वस्तु अग्रे ढौकयित्वोक्तम्-'श्वोऽमुकवाटिकायां भवद्भिरागन्तव्यम्। वयं तत्र नगरमुख्यमहेभ्यपुत्रः ॥३८४॥ Jain Education For Personal & Private Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496