Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 435
________________ नवमः पल्लवः ॥४२६॥ च या स्री धनवती साऽस्मत्पुत्री, इयं तस्या माता । एतावता कोऽपि तत्पावस्थितस्तच्छुत्वा, उत्थाय च, धावन् नगरान्तर्धर्मदत्तस्य गृहे गत्वा धनवत्यै प्रोचे-'तव पिता धनसागरोगृहीतमुनिवेषः संप्राप्ताचार्यपदोऽत्रागतोऽस्ति, परमातिशयज्ञानवान् अस्ति, सर्वजनानां सन्देहान् निवारयति' । सा पितरं श्रुत्वा तत्क्षणं तत्राऽऽगात् , तावता मुनिभिः पुत्रीविवाहार्थं प्रवहणचटनादिवार्ता कथ्यमानाऽस्ति । ततः सा पितुर्दर्शनाद् अश्रूणि मुञ्चन्ती ववन्दे। अथ धनवत्या पृष्टम् – 'किमिदं स्वरूपम् ? कथं संजातम् ?' | गुरुभिरुक्तम्- “तदेव कथ्यते, श्रूयताम् - यदा प्रवहणं भग्नं तदा मम हस्ते फलकं लग्नम् । तदाधारेण तरता नवभिर्दिनैस्तटं प्राप्तम् । फलकं त्यक्त्वा पटे समुत्तीर्याऽग्रतश्वलितोऽहं तावता पुरमेकं दूरतो दृष्ट्वा तन्नगरसम्मुखं चलितः, तावता मार्गे कोऽप्येको विप्रो मिलितः। अथ विप्रेणाऽग्रत एव मां प्रत्युक्तम्-'हे धनसागर! आगम्यताम् आगम्यतां मद्गृहे' |मयोक्तम्कस्त्वम् ?' कथं मामुपलक्ष्यसे ?' | तेनोक्तम् – 'आगच्छ मद्गृहे, सर्वं निवेदयिष्यामि' इत्युक्त्वाऽऽग्रहण स्वगृहं नीतः । पश्यात् तेन तैलाभ्यङ्गं तप्तपानीयादिना स्नानं च कारयित्वा मार्गश्रमोऽपनीतः । ततो विविधरसास्वादयुतां रसवतीं निष्पाद्य महत्या भक्त्या भोजितः । तत आचमनं कृत्वा, शुचीभूय, ताम्बूलादिना मुखशुद्धिं विधाय, गृहोपरितनभूमौ सोऽहं च द्वावपि स्थितौ । तदा मया पृष्टम् -'भो द्विजवर! अनुपलक्षितस्य मम किमर्थं सविशेषभक्तिं करोषि ?, अहंतु त्वां नोपलक्ष्ये'। तेनोक्तम्-"शृणु विस्मयकृद्वार्ताम्-इदंशङ्खपुराभिधं नगरमस्ति । अत्राहं जिनधर्मवासिताऽन्तःकरणो जिनशर्माभिधानो निवसामि | श्रीमज्जिनाज्ञया यथाशक्ति धर्मे प्रवर्ते । सद्गुरूणां सुसज्जनानां च सेवया शास्त्रगत-हार्दानि बहुतराणि लब्धानि | आजीविकाऽपि सुलभा ॥४२६॥ in Education remational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496