Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
॥ ४३६॥
Jain Education Inaars
ततो लक्ष्मीचन्द्रेण तत्सर्वं श्रेष्ठिने ज्ञापितम् । तदा श्रेष्ठिनोक्तम्- 'वत्स! एते तपोधनाः पञ्चशतपरिमिता : | एषां मध्ये केsपि वृद्धाः केऽपि उग्रतपस्विनः केऽपि बहुश्रुताः केऽपि प्रतिमाधारिणः केऽपि जरया जर्जरितदेहाः, केऽपि विविधाऽभिग्रहवन्तः केऽपि विविधागमाऽभ्यासतत्पराः केचिच्च ग्लानत्वेऽपि निष्प्रतिकर्मशरीरा भविष्यन्ति । एषां भक्त्या प्रतिलाभिते महत्पुण्यं भविष्यति । यतः
""पहसन्त - गिलाणेसुं, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मि य, दिन्नं बहुफलं होई" ॥१॥
अतः कारणाद् हे वत्स! साधुभ्यः षोडश मोदकान् देहि । साधवो बहवः सन्ति, अतश्चतुष्पञ्चसाधु योग्यम् आहारं देहि । आत्मीयगृहयोग्यं दानं दातव्यम्” । ततो लक्ष्मीचन्द्र 'ओम्' दत्युक्त्वाऽधो गत्वा व्यचिन्तयत्'पित्रा तु षोडशमोदकाज्ञा दत्ता, साधवस्तु बहतः सन्ति । मद्विवाहार्थम् अनेकसहस्रसङ्ख्यया मोदकाः कारिताः सन्ति तास्तं अविरतयो मिथ्यात्विनश्च संसारिणो जीवा भक्षयिष्यन्ति । एते तु निःसपृहास्तपस्विनो रत्नपात्रकल्पाः, परमपुण्योदयेन एपां योगो मिलति । साधव आहारं कृत्वा स्वाध्याय- ध्यान तो जपादिषु प्रवर्त्स्यन्ते, संसारिणस्तु स्निग्धं भुक्त्वा विशेषतो विषयादिषु प्रवर्त्स्यन्ते, अतो मद्विवाहार्थं कृता मोदकाः साधुभ्यो | मया दीयमाना इय परत्र च ममातीवलाभदायिनो भविष्यन्ति, भक्त्या मयाऽधिकैर्दीयमानैमैमैव लाभो भविष्यति । १. पथश्रान्तन्ग्लानेषु आगम गाहिषु तथा च कृतलोचे । उत्तरपारण के च, दत्रं बहुफलं भवति ||१||
For Personal & Private Use Only
नवमः
पल्लव:
॥॥ ४३६ ॥
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496