SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ४३६॥ Jain Education Inaars ततो लक्ष्मीचन्द्रेण तत्सर्वं श्रेष्ठिने ज्ञापितम् । तदा श्रेष्ठिनोक्तम्- 'वत्स! एते तपोधनाः पञ्चशतपरिमिता : | एषां मध्ये केsपि वृद्धाः केऽपि उग्रतपस्विनः केऽपि बहुश्रुताः केऽपि प्रतिमाधारिणः केऽपि जरया जर्जरितदेहाः, केऽपि विविधाऽभिग्रहवन्तः केऽपि विविधागमाऽभ्यासतत्पराः केचिच्च ग्लानत्वेऽपि निष्प्रतिकर्मशरीरा भविष्यन्ति । एषां भक्त्या प्रतिलाभिते महत्पुण्यं भविष्यति । यतः ""पहसन्त - गिलाणेसुं, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मि य, दिन्नं बहुफलं होई" ॥१॥ अतः कारणाद् हे वत्स! साधुभ्यः षोडश मोदकान् देहि । साधवो बहवः सन्ति, अतश्चतुष्पञ्चसाधु योग्यम् आहारं देहि । आत्मीयगृहयोग्यं दानं दातव्यम्” । ततो लक्ष्मीचन्द्र 'ओम्' दत्युक्त्वाऽधो गत्वा व्यचिन्तयत्'पित्रा तु षोडशमोदकाज्ञा दत्ता, साधवस्तु बहतः सन्ति । मद्विवाहार्थम् अनेकसहस्रसङ्ख्यया मोदकाः कारिताः सन्ति तास्तं अविरतयो मिथ्यात्विनश्च संसारिणो जीवा भक्षयिष्यन्ति । एते तु निःसपृहास्तपस्विनो रत्नपात्रकल्पाः, परमपुण्योदयेन एपां योगो मिलति । साधव आहारं कृत्वा स्वाध्याय- ध्यान तो जपादिषु प्रवर्त्स्यन्ते, संसारिणस्तु स्निग्धं भुक्त्वा विशेषतो विषयादिषु प्रवर्त्स्यन्ते, अतो मद्विवाहार्थं कृता मोदकाः साधुभ्यो | मया दीयमाना इय परत्र च ममातीवलाभदायिनो भविष्यन्ति, भक्त्या मयाऽधिकैर्दीयमानैमैमैव लाभो भविष्यति । १. पथश्रान्तन्ग्लानेषु आगम गाहिषु तथा च कृतलोचे । उत्तरपारण के च, दत्रं बहुफलं भवति ||१|| For Personal & Private Use Only नवमः पल्लव: ॥॥ ४३६ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy