Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 472
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४६३। कर्तुं समीहे । संसारपाशपातनप्रगुणानि तव स्नेहगर्भितदीनवचनानि श्रुत्वा नाऽहं चलितो भवामि | संसारस्वार्थेकनिष्ठो हि विविधरचनया विलपति, परम् ईदृशो नाऽहं मूरो यद् धर्तृरवपनायोद्गतकल्पवृक्षं छिनद्मि । ते दिवसास्तु गता यद् युष्मादृशां स्नेहवचसा परमानन्दमेदुरोऽभवम् । अधुना तु श्रीवीरचरणौ एव | शरणं, नान्ये केऽपि स्वप्नेऽपि विकल्पाः । अतो याहि शीघ्रं गृहे, पुत्रस्य संयमग्रहणे विघ्नकृद् मा भव" | इति धन्यस्य निश्चलचित्तसूचकानि वचनानि श्रुत्वा निराशभावमापन्ना सुभद्रा गृहमागता । ततो धन्यो हर्षभरभारितहृदयो महताऽऽडम्बरेण व्रतग्रहणाय प्रतस्थे । तदा तथा पुण्यं श्रियः, सूर्यं रुचः सत्त्वं च सिद्धयोऽनुगच्छन्ति तथा धन्यं सर्वा अपि पतिव्रताः प्रियाः स्वस्वविभूत्या सुखासनस्थिता अनुजग्मु । अर्थता वार्ताम् आकस्मिकीं श्रुत्वा स्मेरविस्मयमानसैरभयादिभिः शिरोधूननपूर्वकं धन्यः श्लाधितः । उक्तं च श्रेणिक प्रति अभयेन अन्यैश्य धीमद्भिरपि-- ‘स श्रीमान् कृतव्रतोद्यमो 'न निवार्यः, अनेन च दीक्षासाहाय्यमपि भवता कृतं भवति' । तदा श्रेणिकेन पुत्रीशुद्धयर्थं पृष्टम्-सोमश्रीप्रमुखाणामष्टानां का गति : ?'। तदाऽभयेनोक्तम्'स्वामिन् ! ताः सर्वा अपि धन्यमनुगमिष्यन्ति' | तच्छुत्वा श्रेणिकः सविस्मयं प्राह--'धन्योऽयं सम्बन्धः, सफलोऽमूषां सम्बन्धः, यदेव महिलावृन्दं मोक्षाऽध्वनि विघ्नकारणं तदेव साहाय्यकृत् संजातमिति महाश्चर्यम्'। अथ धन्यो महत्या विभूत्याऽस्खलितंदीनादिभ्यो दानं ददत्, सिंह इव सोत्साहः, वशीकृतेन्द्रियग्रामः प्रियान्वितो निष्क्रान्तः । मार्गे सर्वेऽपि पौराः सहसा दुष्करकरणं दृष्ट्वा विस्मयस्मेरमानसा एवं स्तोतुं लग्ना:--"अहो ! अस्य वैराग्यरङ्गः, अहो! अस्य निस्सङ्गरङ्गिता, अहो! अस्य सत्त्वं, अहो! अस्य तत्त्वदृष्टिः, अहो! अस्यौदासीन्यम्, १. अनिवार्यः। |||४६३॥ Jain Education For Personal & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496