Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 474
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४६५॥ ""आलित्ते णं भंते ! लोए, पलित्ते णं भंते! लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण य; से जहा णाम एगो गाहावइ अगारंसि झियायमाणंसि जे तत्थ भंडे भवई अप्पभारे मोल्लगरुए, तंगहाय आयाए एगंत अवक्वमइ। एस मे णिच्छारिए समाणे पच्छा-पुराए लोए हियाए सुहाए खमाए णिस्सेसाए आणुगामित्ताए भविस्सई। एवामेव ममवि एगे आयारभंडे इळेकंते पिए मणुण्णे मणामे, एस मे णिच्छारिए समाणे संसारखुच्छेयकरे भविस्सइ । त इच्छामि णं देवाणुप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं, सयमेव *सेहावियं, सयमेव **सिक्खावियं, सयमेव मम ***आयार-गोयर-विणय-वेणइय-चरण-करण जाया मायावत्तियं धम्ममाइक्वियं" | एवं | सिद्धान्तप्रसिद्धया विज्ञप्त्या विज्ञप्तिः कृता । तदा श्रीमद्वीरेणोक्तम्-'यथाऽऽत्महितं भवेत् तथा कर्तव्यं, प्रतिबन्धो न कस्यापि कर्तव्यः' । इति जिनाज्ञामवाप्य द्वापि ईशानकोणेऽशोकवृक्षस्याधो जग्मुतुः । तत्र गत्वा च स्वयमेवाभरणानि उत्तारयतः, तानि च कुलवृद्धे सियौ धवलस्त्रयोर्गृहीतः, वदतश्च-'वत्सौ! युवाम् ____१. आदीप्ते भदन्त ! लोके, प्रदीप्ते भदन्त ! लोके आदीप्ते (अत्यन्तप्रदीप्ते) भदन्त! लोके जरया मरणेन च; अथ यथा नाम एको गृहपतिरगारेध्मायमाने यत्तत्र भाण्ड (हिरण्यरत्नादि) भवति अल्पभारं मूल्यगुरुकं तद्गृहीत्वाऽऽत्मना एकान्तेऽपक्रायति । एतद् मया निष्काशितं सत्पश्चात्-पुरा लोके हिताय सुखाय क्षमायै निःशेषेऽनुगामित्वे (आगामिकाले) भविष्यति । एवमेव ममापिएकम् (आत्माभण्डम् इष्टंकान्तं प्रियंमनोज्ञ (कथया मनोरमम्) मनोऽम (विचारणयामन:प्रियम्),एतदमया निष्काशित सत्संसारख्युच्छेदकर भविष्यति। तद् इच्छामि देवानुप्रियैः स्वयमेव प्रताजितं, स्वयमेव मुण्डितं, स्वयमेव शिक्षितं, मम आचार-गोचर-विनय-वैमयिकचरण-करण-यात्रा-मात्रावृत्तिकं धर्ममाख्यातम्" *सेधितम्-निष्पादित् प्रत्युपेक्षणादिग्राहणतः1**सूत्रार्थयाहणतः शिक्षितम्। ***आचारोज्ञानादिविषयमनुष्ठानं कालाध्ययनादि,गोचरा भिक्षाटनम्, विनय:प्रतीतः,वैनयिकंतत्फलं कर्मक्षयादि, चरणव्रतादि, करणं पिण्डविशयादि, यात्रा, तदर्थमेव आहारमात्रा, ततो द्वन्द्वः। तत एषामाचारादीना वृत्तिःवर्तनं यस्मिन् असौ आचार-गोचरविनय-वैनयिक-चरण-करण-यात्रा-मात्रावृत्तिकस्तं धर्मम् आरख्यातम्-अभिहितम्। ॥४६५॥ Jain Education inte For Personal & Private Use Only Silaw.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496