Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 482
________________ श्रीधन्य चरित्रम् ॥ ४७३ ॥ विफलता प्राप्ताः । पुनरग्रेतनकाले मम मनोरथकरणाशा नास्ति । याभ्यामनशनं कृतं तयोः काऽऽशा ? | मम चत्वारोऽपि हस्ता भूमौ पतिताः । पुनः पुत्रजामात्रर्मुखं कदा दृष्टव्यम् ? । सर्वासां स्त्रीणां मध्ये | निर्भाग्यशेखराऽहमेव जाता" । इत्येवं विषादविमूर्च्छितां भद्रां दृष्ट्वा श्री श्रेणिकाऽभयौ निजैर्वचनपीयूषैः सिक्त्वा सचेतनामतनुताम् । ततोऽभयः प्राह --' "मातर्भद्रे ! अत्रेदृशो विषादस्तव न युक्तः, यतो महतां महनीयाऽसि, | समस्तमाननीयानां च माननीयाऽसि, अतो वृथा शोकं मा कार्षीः । अस्मिन् लोकेऽनेका नार्योऽनेकान् पुत्रान् प्रसुवते; तेषां पुत्राणां मध्ये केचिद् द्वासप्ततिकलाकुशलाः सम्प्राप्तयौवना बहूनां स्त्रीणां पाणिग्रहणं कुर्वन्ति, | पूर्वपुण्येन च धन-धान्यादिसम्पन्ना अप्राप्तपूर्वेष्विव कामभोगेषु मूर्च्छिताः । ते हि भोगकरसिका भोगान् भुञ्जते, क्षणमपि विषयान् न त्यजन्ति; स्वायुः पर्यन्तं भोगान् भुक्त्वा पश्चाद् नरक- निगोदादिषु भ्रमन्ति । ये चाऽन्ये पुण्यरहिता जन्मतो निर्धनास्ते विषयाऽऽशापिपासिता अष्टादशपापस्थानानि सेवन्ते, परं पुण्यैर्विना | द्रव्यादि न प्राप्नुवन्ति; ते च बहुतरं पापमुपार्ज्य नरक - निगोदादिषु भ्रमन्ति । परं त्वं तु रत्नकुक्षिधारिकाऽसि, वीरप्रसूरसि यतस्तव कुलदीपकः पुण्यैकनिधिः पुत्रो जातः । जिनत्व - चक्रित्वोभयपदविभूषितेनाऽपि | पुरुषोत्तमेन त्वत्पुत्रसदृशा भोगा न भुक्ताः, यतः स्वर्णरत्नानि निर्माल्यानि कृत्वा केनापि त्यक्तानीति कुत्रापि श्रुतं नास्ति, जातमपि नास्ति, तत् तव पुत्रेण निःशङ्कतया कृतम्, यथेप्सितं भोगा भुक्ताः । अवसरं च प्राप्य तृणवत् त्यक्ताः । श्रीवीरपरमेश्वरस्याऽग्रे सुरेन्द्रनरेन्द्रादिकोटिगणैरपि दुर्जयो, जगज्जनानां | अपरिमितदुःखदायको मोहनरेन्द्रो हेलया तव पुत्रेण जितः । ईदृशं सामर्थ्यं तव पुत्रस्यैव, नान्यस्य । Jain Education Intemational For Personal & Private Use Only नवमः पल्लवः ॥ ४७३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496