Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४४२॥
| यतद् भवतु, परं चारित्रमवश्यं ग्रहीष्याम्येव । यतो जिनेन धर्मे उद्यम एवं मुख्यतया ज्ञापितः, औदयिके तु नियतकर्मणो मुख्यत्वं प्रोक्तम्, अतः श्वो निश्चयेन चारित्रं ग्राह्यम्" । इत्युक्त्वा मन्त्रिण विसर्य संयमग्रहणचिन्तापरः शय्यायां सुष्वाप | तदा पाश्चात्यरात्रौ स्वप्नं ददर्श काऽपि दिव्यरूपा दिव्याभरणभूषिता स्त्री समेत्य भूपं प्राह – 'राजन् ! राज्यंचिन्तां मा कुरु, तव राज्य न्यायैकनिष्ठस्य वीरधवलस्य दत्तम्, अतः सोत्साहं सुखेन संयमग्रहणं कुरु।एषा वरमाला संयमश्रीसत्का तव कण्ठे क्षिप्यते'। इत्युक्त्वाऽदृश्यतां प्राप्ता। तदा राजा प्रबुद्धोऽचिन्तयत्-'किमिदम् ?, अस्य को भावार्थः ? को वीरधवल: ? तस्य नामाऽपि न श्रुतम् !' । एवं विचिन्तयतः प्रभातं जातम् । तदा मन्त्रिभिरुक्तम्-'अस्माभिस्तु न ज्ञात:, श्रीगुरवः प्रष्ठव्याः' । ततो राज्ञा स्वल्पपरिच्छदेन गुरोरुपान्ते गत्वा नत्वा च रात्रिगतस्वप्नस्वरूपं पृष्टम् – 'स्वामिन् ! को वीरधवल: ?, पूर्व कदापि न ज्ञातो न च श्रुतः' । तदा गुरुभिरुक्तम्-'राजन् ! त्वं संयमाय सज्जो भव | यदा त्वं दीक्षाग्रहणाय अत्रागमिष्यसि तदा तस्य पूर्वदिशः समागमो भविष्यति, स तव दीक्षोत्सवं करिष्यति' । इति श्रुत्वा निश्चिन्तो भूत्वा गृहं गत्वा यथायोग्य सेवकादिनां धनं दत्त्वा, धनं च पुष्टयधिकरणं मत्वा संयमश्रियं जिक्षुर्जिनभवनजिनबिम्बादिषु सप्तसु क्षेत्रेषु उल्लासेन श्रियम् उप्त्वा, राजा धन्यः कृतकृत्यो जातः । तदा धर्मदत्तोऽपि स्वजनपरिवारादीनां यथोचितं दत्त्वा, सर्वैः सह क्षामणां कृत्वा तेषामाशिषं लात्वा सप्रियो निर्गतः। ततो भूपालधर्मदत्तौ महोत्सवपूर्वकं सर्वर्या गुरुचरणं गतौ । तदा लोकाश्चिन्तयन्ति-राजा तु दीक्षा लाति!, अस्माकं च पालनाय न कोऽपि राजा स्थापितः, अत्र का गतिविनी?'। राजाऽपि-गुरुभिरुक्तो राज्याझेऽधुनापि
॥४४२॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496