Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 454
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४४५॥ रात्रौ स चौरो दैवात् कुमारचतुष्किकायां पतितः । तदा कुमाराज्ञया तभृत्यैः खेटकैरेवाच्छादितो यथा बहुभिर्न ज्ञायेत । ततः कुमारेण चिन्तितम्-'प्रात इमं राजा हनिष्यति, पञ्चेन्द्रियवधाच्च निश्चितं मे पापं भावि, तदा च मे | गृहीतनियमो मलिनो भविष्यति । पापोद्भूतं यशस्तु दुर्गतिहेतुः । अतः साम्प्रतम् अस्य जीवन्मोचनमेव वरम्'। इति ध्यात्वा स जीवन मुक्तः। तत्क्षणं नष्टः स चोरः क्वाप्यगमत् । कुमारेण प्रच्छन्नरक्षणाय भृत्यानामये प्रोक्तम्- | 'युष्माभी राज्ञोऽये मुक्तश्यौरो न वक्तव्यः' । प्रगे राज्ञा सर्वे भृत्या आकारिताः, तदा ते चौराऽप्राप्तिविलक्षा राजानं नत्वाऽये स्थिताः । राज्ञोक्तम्--भो भटा: चौरो हस्ते न चटितः ?' | तै सर्वैरुक्तम्-'देव! न चटितः' । ततः सभायां विसृष्टायां केनापि कुमारभृत्येन राज्ञो वल्लभवनाय राज्ञो दण्उभयाच्च राज्ञोऽये चौरमोचनस्वरूपं सर्वं स्वयमेव ज्ञापितम् । तच्छुत्वा कुपितेन राज्ञा वस्राऽऽभूषणादिग्रहणपूर्वकं कुमारस्य देशत्यागः कारितः । स च स्वकर्म निन्दन् मार्गे चलति । चिन्तयति च-"मया पुरा दुष्टभावेन बहूनां पञ्चेन्द्रियजीवानां मारण-ताइनादिकं पापं कृतं, तस्येदृशान्येव फलानि भवन्ति । किम् इयता मात्रेण च्छुटिष्यामि ? | न जाने किमये भविष्यति !, यतः'अत्युठ्यपुण्य-पापानाम् इहैवफलमाप्यते' इति शास्त्रोक्तेः"। एवम् आत्मनिन्दां कुर्वन् वने भ्राम्यति । फलादिना प्राणवृत्तिं कुर्वन् कियद्भिर्दिनैम्यिन् भद्दिलपुरं प्राप्तः । तदा कुमारः क्षुधया पीडितो भिक्षार्थं पुरे प्रविष्टः | दृश्यतां भव्याः! रुष्टो विधिः किं न करोति ? यतः - “यस्य पादयुगपर्युपासनाद्, नो कदापि रमया विरम्यते । सौऽपि यतु परिदधाति कम्बलं तद विघेरधिकतोऽधिकं बलम" ||शा ॥४४५॥ Jan Education in For Personal & Private Use Only www.pinelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496