Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 466
________________ नवमः पल्लव: शुभेऽह्नि चामन्त्रणं करिष्यति ?, केन शुभहेतुना सोत्साहा पितृगृहे गमिष्यामि ?, कदापि पितृगृहगताया मम श्रीधन्य. प्रत्युत दुखःपूरितहृदयेनाऽऽगमनं भविष्यति । स्रीणां हि पितृगृहसुखवार्ताश्रवणात् हृदयम् अमृतपूरितमिव चरित्रम् शीतलं प्रसत्तिभाजनं भवति । श्वशुरगृहोदासीनाः स्त्रियः पितृगृहे गत्वा सुखमासादयन्ति, परं निष्पितृका निर्धातृकाश्य कस्य गृहे गच्छेयुः ? । अतो भ्रातृवियोगश्रवणाद् मम दृग्भ्यामश्रुपात: संजातः, नान्यत् किमपि दुःखमस्ति' | इति सुभद्राया वचांसि श्रुत्वा ईषद्विहस्य साहसाब्धिर्धन्यः स्माऽऽह-"प्रिये ! यत्त्वया पितृगृहशून्यतादुःखमुक्तं तत्तु सत्यम् । स्त्रीणां हि पितृगृहसुखोदयवाः श्रुत्वा हृदयं प्रोल्लसति, स्त्रियो नित्यं ॥४५७॥ पितृगृहशुभचिन्तनं कुर्वन्ति प्रत्यहम् आशीर्ददति, एतत्तु युक्तमेव । परं त्वया यदुक्तं 'प्रत्यहमेकैकां त्यजति'; तेन कृत्वा तु मया तवाऽग्रजो महान् कातरो ज्ञातः । प्रिये ! कातरो हि धीरपुरुषकृतवार्ताश्रवणात् प्रोल्लसति, धीराचरितं कर्तुं समीहते, आदरणाय सज्जो भवति परन्तु पश्याद् अल्पसत्त्वाद् मन्दो भवति | नो चेद् श्रीमद्वीरवचनाऽमृतसेचनात् प्रोद्भूतव्रतजिघृक्षुपरिणामाङ्कुरः स कथं मन्दो भवेत् ? | धीराणां तु यत्कर्तव्यं निर्धारितं तत् कर्तव्यमेव प्राणान्तेऽपि नोज्झन्ति । प्रिये ! नृणां प्राणा हि प्रथम मदीर्घसूत्रिणः, परन्तु पश्याद् | निःसत्त्वानां प्राणा विलम्बकरणेन कार्यसिद्धिं न कुर्वन्ति; तेभ्यो हि तात्त्विकानां सात्त्विकानां प्राणां निर्विलम्बन कार्य साधयन्तो विशिष्यन्ते-त्वरितं यथा भवति तथा कुर्वन्ति, न विलम्बयन्ति" इति स्वपतेर्धन्यस्य गर्वाध्माता गिरः श्रुत्वा सर्वा अपि शालिवैराग्यविस्मिताः दयिता: स्माऽऽहः-“हे प्राणेश ! सत्त्वाधिकैः स्वपाणिभिः सागरः सुतरः, परम् 'उम्भितसद्ध्यानैः पुम्भिरपीदं जिनाज्ञानुरुपं तपः पालयितुं दुश्करम्, यतः सर्वाक्षरसन्निपातिनः १. पूरितशोभन ध्यानैः। ॥४५७॥ in Education Interiors For Personal & Private Use Only Ww.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496