Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम् |
नवमः पल्लव:
धनुर्बाणादिषट्त्रिंशदायुधैः सन्ना, सेनायां शूरताप्रकर्षाद् अग्रतो भूत्वा, ग्रीष्मार्काऽतिचण्डतापतप्तायां छायाजलवर्जितायां रणभूमौ मरणभयं त्यक्त्वा, चक्रभ्रमण-वेगगमनादिविविधाऽश्ववाहनिकां कुर्वाणाः, वज| कठिनहृदया:, अनेकधनुर्बाणादिकलया शत्रूनू घ्नन्तः, शत्रुकृतघातांश्व वश्वयित्वा, शत्रून निर्जत्य जयमाप्नुवन्ति । एवं संसारिणोऽपि मादृशाः पूर्वं मूर्खतया 'संसारे भोगा एव तत्त्वानि' इति मन्यमानाः, पूर्वकृतपुण्येन लब्धान् भोगान् भुआनाः, परायत्तं स्वायत्तमामनन्ति स्म । ते च अस्थिरं स्थिरवत्, परकीयं स्वकीयवद्, आयतिदुःखदं सुखदवद्, औपचारिक तथ्यवद् मन्यमाना'बद्धेहास्तस्मिन् लीना गतमपि कालं न जानन्ति स्म । ततः पश्यात् कस्यापि कुशलानुबन्धिपुण्यस्योदयात् सद्गुरूणां संयोगः संजातः । तदा दुःखैककारणान् कषायान् सुखप्रापकतया विजानतो, हेयपदार्थान् उपादेयतया मन्यमानान्, पूर्वसज्जितपुण्यधनलुण्टाकान् विषयप्रमादान् ‘अतिवल्लभ-परम-हितेच्छव' इति विचारतो विपरीतश्रद्धानान् सांसारिकजीवान् दृष्ट्वा तेषां निष्कारणपरमोपकारिणां जगदेकबन्धूनां सद्गुरूणां कृपाट्टै चित्तं संजातम् । ततः 'अहो! एते बराकाः प्रमादैकसेवनतत्परामा चातुर्गतिकसंसारे परिभ्रमन्तु' इति परमभावदयार्द्रचित्तैस्तैस्तेभ्य हितोपदेशो दत्तः-“भो भव्या !'एते पश्चापि प्रमादा: सुखैकहेतवः' इति यूयं जानीथ, परम् एषां सदृशा युष्माकं वैरिणो न सन्ति । एते पद्यापिजगदेकवैरिणो महराजस्य भटाः। पुरा युष्माभिर्यद्यत् चतुर्गतिषु दुःखं प्राप्तं तद् मोहराजाज्ञयाऽमीषां प्रभावेण, अग्रेऽपिचेद्वस्तस्यैव "समीहा तदा तु यथारुचियच्चित्ते आयाति तत् क्रियताम्। चेत् सुखे समीहाऽस्ति तदाऽमुं चारित्रचिन्तामणिं गृह्णीत, यत्प्रभावाद् अनादिशत्रु सपरिकरं मोहराजं शीधं १. बद्धलालसाः।२. युष्माकं ३. चातुर्गतिक दुःखस्यैव । ४. इच्छा।
॥४५३॥
Jain Education
For Personal & Private Use Only
Mw.jainelibrary.org

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496