Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 452
________________ श्रीधन्य नवमः पल्लव: चरित्रम् ॥४४३॥ नागतः, श्रीमद्गुरुवचनम् अन्यथा न भवति' एवं यावत् चिन्तयति तावता तु पूर्वदिग्मार्गे दिव्यतूर्याणां रवः श्रुतः । यावता राजा सर्वेऽपि लोकाश्व विस्मिता विलोकयन्ति, किमिदं किमिदम् ?' इति वदन्ति च, तावता पूर्वदिशः श्वेतगजाधिरूढो धृतश्वेतच्छत्र उभयतश्यामरैर्वीज्यमानो दिव्याभरणभूषितः कोऽपि दिव्यवादित्रगीत-नृत्यादियुक्तो बहुदेवर्द्धिसमेतस्तत्रागतः। आगतमात्रः स श्वेतगजादुीर्य सविनयं गुरु नत्वा उपविष्टः । तदा गुरुभिर्भूपं प्रत्युक्तम्-'राजन् ! अयं स वीरधवलः' । राज्ञोक्तम्-स्वामिन् ! कोऽयम् ?, कुत आयातः ?, कथमनेन ज्ञातो मम दीक्षावसरः ?, इति प्रसाद्यताम्, | | गुरुभिरुक्तम्-“श्रूयताम् अस्य व्यतिकर: || वीरधवलवृत्तान्तः ॥ सिन्धुदेशे वीरपुरं नगरम् । तत्र जयसिंहो नाम रजा । तस्य वीरधवलः पुत्रः । स च मृगयाव्यसनी प्रतिदिनम् आखेटक्रियातत्परोऽन्यदा मृगीमेकां सगीं बाणेन विव्याध | तस्या गर्भ तडफडायमानं भूमौ पतितं वीक्ष्य तथा भवितव्यतायोगतः कुमारस्य स्वयमेव करुणा सम्प्राप्ता । स्वं च निन्दितुंलग्न:-"हा! मया सगर्भा हरिणी हता । एते वनजा अनाथा अशरणा अदोषाः पशवोऽस्मादृशैः पृथ्वीनाथैनिःशङ्कतया हन्यन्ते तदा एते वराकाः कस्याऽये पूत्कुर्युः ? । यतः "रसातलं यातु यदत्र पौरुषं कुनीतिरेषाऽशरणो ह्यदोषवान् । निहन्यते यद बलिनापि दुर्बलो, हहा! महाकष्टमराजकं जगत" ||२|| ॥४४३॥ Jan Education n ational For Personal & Private Use Only wwwtaryong

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496