Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४३५॥
श्रेष्ठिना विक्रीते वसन्तपुरप्राप्तव्यलाभादपि अधिकलाभः प्राप्तः । श्रेष्ठिनस्तु लाभ- यशो-धर्मास्त्रयोऽपि वृद्धिं प्राप्ताः । लोकाः प्रशंसां कुर्वन्ति- 'धन्य एषः, यादृशी धर्मऽस्य दृढता तादृशी गृहस्थितस्यापि धनवृद्धिर्जाता' । अथ तेन धनेन प्रचुरं व्यापारं कर्तुं लग्नः तत्रापि पुण्य बलेन शनैः शनैर्लक्ष्मीवृद्धि प्राप्ता । महेभ्यो जातः । सर्वत्र ख्यातिमान् जातः ।
अथ तस्य कियत्यपि काले पुत्रो जातः तस्य 'लक्ष्मीचन्द्र' इति नाम दत्तम् । क्रमेण प्रवर्धमानः पठनाय स्थापितः । | स्तोकेनैव कालेन समस्ता अपि कला अधीताः । पितुः सङ्गत्या धर्मक्रियायां कुशलो रुचिमांश्व संजातः । क्रमेण यौवनं प्राप्तः । व्यापारकर्मणि निपुणत्वाद् लोके आदेयवाक् संजातः । ततः श्रेष्ठी तस्य प्राप्तवयस्कं नैपुण्यं च दृष्ट्वा श्रेष्ठिपुत्र्या सह विवाहमेलनं कृत्वा विवाहसामग्रीं कर्तुं लग्नः । ज्ञाति स्वजन-परिचितजनभोजनार्थं मोदकादीन् प्रचुरान् विविधप्रकारान् कारयित्वाऽग्रतो गृहाऽपवरकाणि भृतानि । अथाऽन्यदिने श्रेष्ठी जिनपूजाप्रवृत्तिं करोति तावता मध्याह्नसमये श्रेष्ठिनो गृहे कश्चित् साधुसंघाटक एषंणीयाहारगवेषणार्थमागतः । देवगृहस्थितेन श्रेष्ठिना 'धर्मलाभ' इति शब्दे श्रूयमाणे प्रोक्तम्- 'गृहमध्ये कोऽपि दाता वर्तते ?' | | तदाऽधः स्थितेन लक्ष्मीचन्द्रेणोक्तम्- 'तात! अहमेवाऽस्मि' । तदा श्रेष्ठिना प्रोक्तम् अत्रागच्छ' । ततो लक्ष्मीचन्द्रः पितुरभ्यर्णे गतः । पित्रोक्तम्- वत्स ! पृच्छ त्वं के सूरयः समागताः सन्ति?, परिवारश्च कियत्परिमितोऽस्ति ?' । ततो लक्ष्मीचन्द्रेण द्वारिकायामागत्य पित्रोक्तं पृष्टम् । साधुभिरुक्तम्- देवानुप्रिय ! अद्य श्रीधर्मघोषसूरयः पञ्चशतसाधुपरिवृताः समेताः सन्ति वयं तदीयाः शिष्याः, गुर्वाज्ञया एषणीयाहारगवेषणार्थमागताः स्मः ' ।
Jain Education International
For Personal & Private Use Only
नवमः पल्लवः
|| ४३५॥
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496