Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥४३७॥
वृद्धास्तु प्रायेण कृपणहस्ता भवन्त्येव । अद्य ममैव महान् भाग्योदयो यद् विवाहावसरे मोदकैभृते गृहेऽनाहूता जङ्गमसुरद्रुमा इव साधवः कुतोऽपि समागताः । आजन्मरोरगृहे कामधेन्वा आगमनमिवाऽतर्कितलाभस्थानं | प्राप्तं कथं मुञ्चामि ?' ! इति वीर्योल्लासवृद्धया प्रस्फुलितहृदयो रोमाञ्चितशरीरश्व सहर्षम् अगणितमोदकैः | सशिखं स्थालमापूर्य, हस्ताभ्यां समुत्पाट्य साध्वभ्यर्णं समागत्य हसितवदनः प्राह- 'स्वामिनः ! एते मोदका गृह्यन्ताम् तदा साधुभिरुपयोगं दत्त्वा आगमानुसारिणं शुद्धमाहारं ज्ञात्वा प्रोक्तम्- 'देवानुप्रिय ! एतावन्तः किमर्थमानीताः ? । एतन्मध्याद् यथायोग्यमस्मभ्यं देहि, नाऽधिकैः प्रयोजनम् । कस्याप्यन्तरायो मा भवतु' । लक्ष्मीचन्द्रेणोक्तम्- 'स्वामिनः ! अन्तरायस्तु अद्यैव त्रुटितो यदा मम वराकस्याऽङ्गणं युष्मच्चरणन्यासैः पवित्रितम् । अन्यच्च मम महता भाग्योदयेन बहुभिर्वाचंयमैः सह श्रीधर्मघोषसूरयः समागताः । एते मोदका भवदीयरुच्यनुसारेण आहार्याः, अन्ये पुनरन्यसाधुभ्यो दातव्याः इति मदीयो हर्षः कृपया पूरणीयः । पात्रं प्रसारयन्तु, | मां च निस्तारयन्तु भवन्तः' । एवं तस्यातीव भावोल्लासं ज्ञात्वा, निःस्पृहैरपि मुनिभिः 'भावव्याघातो मा भवतु' इति हेतोः पात्रं प्रसारितम् । ततः कुमारेण स्वहस्ताभ्यां स्थालमुत्पाट्य परमप्रीत्या पात्रे झोलिकायां च वितरणे क्रियमाणे, साधुभिः 'सृतं सृतम्' इत्युच्यमानेऽपि सर्वेऽपि मोदका वितीर्णाः । कुमारस्य हृदये तु हर्षो न माति, 'प्रसन्नवदनश्व विज्ञप्तिं कर्तुं लग्न: - 'स्वामिभिरद्य मम बालस्योपरि महती कृपा कृता यन्मम भावो न खण्डितः । युष्माकं तु एतत्स्पृहा नास्ति तदहं सम्यग् रीत्या जानामि; साधूनां हि तु ढोकलके घृतपूरे च किमपि न्यूनाधिकत्वं १. प्रसन्नवदनेन ।
Jain Education International
For Personal & Private Use Only
नवमः
पल्लवः
|॥४३७॥
www.jainelibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496