Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥४३२॥
परकीयमस्ति । सोऽपि दानरुचिरस्ति, 'दत्तम्' इति श्रुते हृष्टो भविष्यति, अतो यदि भवतां कल्पते तदा सुखेन गृह्यताम्" | तदा जितेन्द्रियाः साधवो वदन्ति- 'नेदम् अस्माकं कल्पनीयम्' । तदा स वक्ति - 'भवद्भ्योऽदत्त्वाऽहं कथं भोजनं करिष्यामि ? | यतस्तस्मिन् समागते आग्रहेण मां प्रति दास्यति , तं च निषेद्धम् अशक्तोऽहं, तदा का व्यवस्था ?'| तदा साधवो वदन्ति-'तव मुत्कलं यथारुचि' ।ततः स तद्भुङ्क्ते कदाचिच्च 'अमुको ददाति तदाऽहं किं ततोऽपि हीनः?' इत्यभिमान-मात्सर्येण परस्येयल् करोति । यद्वा-अनीप्सिता: साधवः समागताः , यद्वस्तुयाच नाय साधवो निर्गतास्तद्वस्तु तेषां मुखाग्रे एव पतितमस्ति, दृष्टं वस्तु याचिष्यन्ति तदा कथं दत्तं विना छुट्येत ?|अतो दृष्टौ पातनं न वरम् । साधवस्तु दृष्टमेव याचन्ते, नाऽदृष्टम् । एवं स कदा कदा कृपणतादोषेण मात्यर्सेण च सातिचारं संविभागं करोति । ईदृशं धर्मं निर्वहतस्तस्य दिवसा यान्ति | __ अयाऽन्यदा तस्मात् पुरतः कोऽपि सार्थो वसन्तपुरं प्रति गन्तुकाम अद्यतोऽभूत् । सर्वे जनाः पन्थसामग्री कर्तुं लग्नाः। तदा वसुदेवनाम्ना सुहृदा लक्ष्मीसागरं प्रति प्रोक्तम्-'भज्ञो मित्र! अहं वसन्तपुरं गन्तुकामोऽस्मि, तेन त्वमपि सज्जीभव वसन्तपुरगमनाय' । लक्ष्मीसागरेणोक्तम् अहं करिष्यामि | यत् त्वत्तो भवेत् तत् किञ्चित्कर्तव्यम्, अन्यत् सर्वम् अहं मेलयिष्यामि, | इति मित्रेणोत्साहितः सोऽपि सज्जोऽभूत् तावता सार्थेशश्वलितः । पृष्ठतस्तावति भृतशकट-बलीवादिकौ चलितौ । क्वापि सतृण-जलप्रदेशे रात्रौ सार्थलोकाः स्थिताः लक्ष्मीसागरोऽपि भव्यस्थले समुत्तीर्णः । यथावसरे सुप्तः । पाश्यात्यरात्रौ पुनरुत्थितः निद्रां विहाय सामायिकं च लात्वा परमेष्ठिस्मरणं करोति । तावता स्तोकरात्रिसमयं ज्ञात्वा ये पादविहारिणस्तैः सार्थेशो
Main Education n
atin
For Personal & Private Use Only
W
w.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496