Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 397
________________ श्रीधन्य चरित्रम् ॥ ३८८ ॥ Jain Education Int | कुमारेणोक्तम्- कथम् ईदृशं नृत्यं चित्तं नाह्लादयेत् ? पुनः 'कदापि कारयिष्यामः' । तदैतेनोक्तम्- 'अनया नाटकं तु भव्यं कृतं परं कामपताकानया नाटकस्य षोडशांशमपि नाऽर्घति' कुमारेणोक्तम्- 'सा वाऽस्ति ?' | तेनोक्तम्- 'आत्मीयपुरे रामन्दिरसदृशे महावासे परिवसति । स्त्रीणां ये केचन गुणास्ते सर्वेऽपि अस्या अङ्गेऽहमहमिकया परिवसन्ति, यस्या दर्शनमात्रे देवाङ्गनाभ्रमं चित्तमातनोति । साऽपि भवत्सदृशानां गुणवतामग्रे एव स्वकलां दर्शयति, नान्येषां यत्र त्रापि । स्वामिन् ! किं बहु वर्ण्यते ? भवत्सदृशदर्शकस्याऽग्रे यदा सा नृत्यं | करोति तदा यो रस उत्पद्यते तस्य वर्णनं कः कर्तुं शक्नुयात् ? । स्वाम्यपि ज्ञास्यति यद् अस्याः सङ्गः क्षणमात्र भवतु । कुमारेणोक्तम्- 'पुरा तस्या नाटकं युष्माभिः कदापि दृष्टमस्ति ?' । तैरुक्तम्- 'अस्मादृशानां मन्दभाग्यानां कुतो दर्शनाऽवसरः ? परन्तु एकदा वर्षद्वयादर्वाग् राज्ञाऽत्यादरेण नृत्यं कारितं तदा भवादृशानां पुण्यवतां पृष्ठे गत्वा दृष्टम्, तद् अद्यापि न विस्मृतिं याति । अधुना भवच्चरसेवाप्रसादेन बहुदिनाभिलाष | मनोरथपूरणप्रत्ययो जातोऽस्ति, स च स्वामिना पूर्यताम् । साऽपि भवतां चातुर्यं विद्वत्वं च दृष्ट्वा परमप्रसत्तिपात्रं भविष्यति । यदि भवतां रुचिः स्यात् तदा श्व एव तद्गृहे गम्यते । भवद्गमनयोग्यं स्थानमस्ति परं यथा | रुचिर्भवताम् । इति कैतवकृतां वार्तां श्रुत्वा सानन्दः कुमारः प्राह- 'श्व एव गमिष्यामः' । तैरुक्तम्- 'साधु साधु, महान् प्रसादः पूर्णा अस्मादृशानां वराकाणां मनोरथाः' । एवमालापं कुर्वन्तो गृहमागताः । रात्रावपि कुमारस्याऽभ्यर्णे स्थित्वा तस्या रूप-सौन्दर्य चातुर्य- गीतगानकौशल्यादिवर्णनं कृत्वा कुमारस्य चित्तं तस्या मिलनाऽभिमुखं कृतम् । प्रगेऽवश्यं यास्याम' इति निश्चित्य सुप्ताः । प्रभाते संजाते प्रातःकृत्यानि कृत्वा कुमारेण स्वयमेवोक्तम्- रथं सज्जीकुरुत, । तदैकेन दुरोदरिकेण गृहमध्ये गत्वा श्रेष्ठिने सर्वं निवेदितम् । जल्पितं च For Personal & Private Use Only नवमः पल्लवः | ॥ ३८८ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496