Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४१२ ॥
Jain Education Int
समग्रजीवितं यावत् सुखनिर्वाहस्तु सुराजसाद् भवतीति ध्यात्वा भवत्समीपमागतोऽहम् । अधुना तु भवतां यत् | शोभते तत् कुर्वन्तु, अतः परम् अन्यत्र कुत्रापि गन्तव्यं नास्ति; तयो नरेन्द्राद् अधिकः कोऽपि नास्ति । उक्तञ्च'शब्दमनमशठपालनमाश्रितभरणानि राजचिह्नानि । अभिषेकपट्टबन्धो वालव्यजनं व्रणस्यापि ' ॥१॥
44
हे स्वामिन् ! अहम् अतीवदुःखाब्धौ पतितो दुःखेन विह्वलीकृतहृदयो योग्यायोग्यं यत्तत् प्रलपामि तत् स्वामिना मनसि नानेतव्यम् । तयोऽतिदुःखपीडितानां बुद्धयो विसंस्थुला भवन्ति, 'दुःखिते मनसि सर्वमसह्यम्' इति वचनात् । अतो दुःखाब्धौ पतितस्य मम त्वमेव गतिः त्वमेव शरणम्, त्वमेवालम्बनम् । भवद्भिः कृपां कृत्वा समुद्धरणीयः " । एवं धर्मदत्तस्य विज्ञप्तिं श्रुत्वा सर्वे: सभ्यजनै राज्ञा च उपलक्षितः, परस्परं च वक्तुं लग्ना:- अहो ! श्रीपतिश्रेष्ठिनः पुत्रस्येदृशी अवस्था जाता!, अतो न केनापि धनादिगर्वः करणीयः' । अथ राजा धर्मदत्तं प्रति वक्तुं लग्न: - 'भो भद्र ! महासिद्धिरूपः स्वर्णनरः केनापि सिद्धेन गन्धर्वेण विद्याधरेण व्यन्तरेण वा हतो भविष्यति, स कथम् अल्पपुण्यस्य तव हस्ते समायायात् ? । पुनरीदृशः को भाग्यशाली दैवत - बलयुक्तः | साहसिकशिरोमणिः पुरुषो भवेद् यो बलवतः परस्य हस्ते गतं लात्वा तुभ्यं दद्यात् ? । तव दुःखं द्रष्टुम् अशक्ता | वयम्, अतो लक्षं कोटिमानं वा स्वर्णं यथेच्छं याचस्व, तत्परिमितं स्वर्णं स्वकोशाद् अहं ददामिट, तल्लात्वा सुखी भव' । धर्मदत्तेनोक्तम्- "देव ! स एव स्वर्णनरश्चेत् प्राप्येत तदा मे निर्वृतिः अन्यत्स्वर्णं तु न गृह्णामि । नाऽहं मार्गणोऽस्मि, अतो 'अन्यद् हाटकं गृहाण' इति पुनर्न वाच्यम् । यदि स्वभुजोपार्जितः स्वर्णनरः
For Personal & Private Use Only
नवमः
पल्लव:
|॥ ४१२ ॥
www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496