Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥३९०॥
ऽत्तरादिमहामूल्यैः पदार्थ: कुमारस्य शरीरं सुवासितं कृतं, गुलाबादिकानां गन्धजलाच्छोटनं च कृतम् । ततोऽनेकानि नारङ्गा-ऽऽम्र दाडिमाऽीरादीनि सद्यः परिपक्वानि मधुरस्वादुफलानि अग्रे दौकितानि | ततो द्राक्षा-ऽक्षोटक-बदामादीनि विविधदेशाऽऽगतानि मेवा' इति संज्ञकानि अग्रतो मुक्तानि | ततो मादकराजद्रव्यजातिफला-ऽगुरुकस्तूर्य-भ्रक-काश्मीरज- सितोपलादिनिष्पन्नस्य कामवृद्धिकारकस्य पाकस्य कटोरको भृत्वाऽग्रे स्थापितः । ततः पुष्पताम्बूलकादिध सौगन्धिकानि बीटकानि कुर्वती, अन्तराऽन्तरा मिष्टानि प्रीतिवर्धकानि कामोद्दीपकानि वचनानि, च वितन्वती, षोडशशृङ्गारभरभारिता हाव-भावांश्व प्रकाशयन्ती मुखाग्रे स्थिता। कुमारोऽपि तस्या हाव-भाव-सेवा- चातुर्यमग्नः स्थितः, तावता सा अतिमिष्टललित-सुकुमारकोकिलामधुरैर्वचनैः प्रेरयति-'स्वामिन् ! इदं गृह्यताम् , इदं भव्यतरमस्ति, इदं तेजस्कृत् , इदं बलकृत् , इदं तु बुद्धिवर्धकम् इदं हि माङ्गल्यरूपं प्रथमत्वात् शकुनकृत् , इदं तु भोक्तव्यमेव भवति । एवं मिष्टवचनैः संतृप्यता कुमारेण यथारुचि आस्वादितम् । ततः स्वस्थीभूते नृत्यारम्भो मण्डितः। अनेकराग-तानाऽभिनवकामोद्दीपकहाव-भावैः कुमारो रसैकमग्नः कृतः। तत: कुमारस्य प्रथमयौवनोद्भवविकारैः, अतिमादक द्रव्यजनितपाकादिभक्षणेन, अन्तर्धर्मभेदकैः कटाक्षबाणैश्य कामोद्दीपनं संजातम् । पणाङ्गनया तज्ज्ञात्वा भूसंज्ञया सर्वेऽपि दुरोदरिका उत्थापिताः, ते च किमपि मिषं कृत्वा चित्रशालाया बहिर्गताः । ततो विजनत्वाद् यथेच्छम् आलिङ्गनादिस्पर्शसुख दत्त्वा कुमारो विह्वलीकृतः । ततः कुमारेण सुरतसुखं प्रथमं तत्राऽनुभूतम् । तदनुभवनाच्च कुमारस्य चित्तं पणाङ्गनैकरसिकं संजातम्, तां क्षणमपि उत्थातुं न ददाति, तामेवैकां पश्यति ।।3 ततो वेश्ययाऽवसरं ज्ञात्वा नानाप्रकारविचित्रा दिव्य रसवती कारिता | पुनर्दुरोदरिकाः सर्वेऽपि मिलिताः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496