Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४०९॥
योगिनोक्तम्-भद्र! वयं योगिनः स्वर्णपुरुषेण किं प्रयोजनम् ? |गुरुकृपातो नाऽस्माभिरीशंप्रायते; केवलं तव दारिद्यं दृष्ट्वा मम करुणोत्पन्ना, तेन त्वदर्थमवोपक्रमं करिष्ये'। इति तस्योक्तं श्रुत्वा धर्मदत्तेनोक्तम्-'सत्यं यूयं वदथ | भवादृशाः परोपकारकरणैकतत्परा भवन्ति । सज्जनाः कूपासवत् स्वदेहे दुःखमपि अङ्गीकृत्य परस्योपकुर्वन्ति । यतः
"कप्पासह सारिच्छडा विरला जणणी जणंत । नियदेह वफट्टे विपुण परगुह्यक ढंकंत" | तदा योगिनोक्तम्-- 'भद्र ! प्रथमतः ‘सपादलक्ष' पर्वतमध्यात् शीतोष्णे पानीये आनेतुमवलोक्येते' । ततो द्वावपि चलितौ । तत्र गत्वा शीतोष्णकुण्डयोः पानीये आनीते। ततो रक्तचन्दनकाष्ठमयः पुरुषप्रमाणः पुत्तलको योगिना घटितः । ततः सर्वोऽप्याहुतिसंयोगो मेलितः । अथ कृष्णचतुर्दशीरात्रौ द्वावपि श्मशानं गतौ । तत्राऽग्नि कुण्डनं कृत्वाऽग्निः प्रज्वालितः। ततो योगिना लोहरक्षामिषेणखङ्ग: पार्वेस्था पितः: तत्समीपे स्वयं निविष्टः । पुनर्धर्मदत्तस्योक्तम्-तवाऽपिलोहरक्षाऽस्ति?' तेनोक्तम्-'अस्ति किञ्चित् , परं भवदीया कृपाऽस्ति तदा रक्षया किं प्रयोजनम् ?'। इत्युक्त्वा, अनागतबुद्धित्वाद् वणिजः, किमपि हृदि विचिन्त्य गुप्तः खङ्गो रक्षार्थं समीपे धृतः अथ योगिना धर्मदत्त आत्मनोऽग्रतः स्थापितः । ततो योगी पूर्व क्रियाँ कृत्वा प्रान्ते स्वेप्सितफलसिद्धर्यं सर्षपान् अभिमन्त्रय धर्मदत्तस्य पृष्ठमेव आच्छोटयति । एवम् आच्छोटयत: कियती वेला लग्ना, तदा धर्मदत्तस्य चित्ते विकल्प उत्पन्नो यद्-“अनेन योगिना हि पूर्वं ममाग्रे उक्तमस्ति यद्- 'रक्तचन्दनघटितस्य पुरुषस्य
॥४०९॥
Jan Education
For Personal Private Use Only

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496