SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४०९॥ योगिनोक्तम्-भद्र! वयं योगिनः स्वर्णपुरुषेण किं प्रयोजनम् ? |गुरुकृपातो नाऽस्माभिरीशंप्रायते; केवलं तव दारिद्यं दृष्ट्वा मम करुणोत्पन्ना, तेन त्वदर्थमवोपक्रमं करिष्ये'। इति तस्योक्तं श्रुत्वा धर्मदत्तेनोक्तम्-'सत्यं यूयं वदथ | भवादृशाः परोपकारकरणैकतत्परा भवन्ति । सज्जनाः कूपासवत् स्वदेहे दुःखमपि अङ्गीकृत्य परस्योपकुर्वन्ति । यतः "कप्पासह सारिच्छडा विरला जणणी जणंत । नियदेह वफट्टे विपुण परगुह्यक ढंकंत" | तदा योगिनोक्तम्-- 'भद्र ! प्रथमतः ‘सपादलक्ष' पर्वतमध्यात् शीतोष्णे पानीये आनेतुमवलोक्येते' । ततो द्वावपि चलितौ । तत्र गत्वा शीतोष्णकुण्डयोः पानीये आनीते। ततो रक्तचन्दनकाष्ठमयः पुरुषप्रमाणः पुत्तलको योगिना घटितः । ततः सर्वोऽप्याहुतिसंयोगो मेलितः । अथ कृष्णचतुर्दशीरात्रौ द्वावपि श्मशानं गतौ । तत्राऽग्नि कुण्डनं कृत्वाऽग्निः प्रज्वालितः। ततो योगिना लोहरक्षामिषेणखङ्ग: पार्वेस्था पितः: तत्समीपे स्वयं निविष्टः । पुनर्धर्मदत्तस्योक्तम्-तवाऽपिलोहरक्षाऽस्ति?' तेनोक्तम्-'अस्ति किञ्चित् , परं भवदीया कृपाऽस्ति तदा रक्षया किं प्रयोजनम् ?'। इत्युक्त्वा, अनागतबुद्धित्वाद् वणिजः, किमपि हृदि विचिन्त्य गुप्तः खङ्गो रक्षार्थं समीपे धृतः अथ योगिना धर्मदत्त आत्मनोऽग्रतः स्थापितः । ततो योगी पूर्व क्रियाँ कृत्वा प्रान्ते स्वेप्सितफलसिद्धर्यं सर्षपान् अभिमन्त्रय धर्मदत्तस्य पृष्ठमेव आच्छोटयति । एवम् आच्छोटयत: कियती वेला लग्ना, तदा धर्मदत्तस्य चित्ते विकल्प उत्पन्नो यद्-“अनेन योगिना हि पूर्वं ममाग्रे उक्तमस्ति यद्- 'रक्तचन्दनघटितस्य पुरुषस्य ॥४०९॥ Jan Education For Personal Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy