________________
५५
श्रीअनन्तनाथस्तुति । श्रीअनन्तनाथस्तुति।
राज्याः सर्व यशायाश्च सिंहसेनस्य भूपतेः । जातश्चानन्तनाथो हि नित्यानन्तसुखप्रदः ॥१॥
___ अर्थ- नित्य और अनंतसुखको देनेवाले भगवान् अनंतनाथ परमदेव महारानी सर्वयशा और महाराजा सिंहसेनके पुत्र हुए थे। भयंकरानन्तकुकर्मणां च
ध्यानामिना शान्तिशरैश्च तीत्रैः। अन्तं हि कृत्वा भुवनेश जातो
स्वनन्तनाथश्च ततस्त्वमेव ॥२॥ अर्थ-- हे तीनों लोकोंके स्वामी भगवन् अनन्तनाथ ! आप ध्यानरूपी अग्निसे और अत्यंत तीत्र शांतिरूपी बाणोंसे भयंकर अनंत कर्मोका नाशकर प्रगट हुए हैं। इसीलिये आप अनंतनाथ कहलाते हैं। जाता ह्यनन्तस्य सुदर्शनस्य
प्राप्तिर्निजे चात्मनि ते विशुद्धे । ज्ञानस्य वीर्यस्य तथा सुखस्य
वानन्तनाथोसि ततस्त्वमेव ॥३॥