________________
२४
.
श्रीशान्तिसागरचरित्र । अर्थ- वे बुद्धिमान आचार्य मार्गके देशोंमें विहार करते हुए सेठ रावजी सखाराम की प्रार्थना स्वीकार कर शोलापुर पहुंचे। तत्रोत्सवः कृतो लोकैः भव्यमंडपमध्यगः । श्रुत्वा सूर्युपदेशं च प्रसन्नाः सर्वश्रावकाः ॥९३॥ ___अर्थ- वहांपर वहांके लोगोंने एक भव्य मंडप बनाया
और उसमें बडा भारी उत्सव किया तथा आचार्य महाराजके उपदेशको सुनकर वहांके सब श्रावक प्रसन्न हुए। स्थापयन् जिनधर्मे च जीवान हितमितप्रियम् । कृपानिधिर्वदन्नित्यं दिनानि कतिचित्स्थितः॥९४
__ अर्थ-वहांपर कृपानिधि वे आचार्य अनेक जीवोंको जिनधर्ममें स्थापन करते हुए तथा सदा हित मित और प्रिय वचन बोलते हुए कुछ दिन वहां रहे। ततोपि विहरनस्वामी मार्गे संबोधयन् जनान् । लघुबाहुबलिं प्राप्तः पर्वतं मुनिभिःसमम् ॥१५॥ कलापाशास्त्रिणा तत्र निर्मिताः सुन्दरा गुहाः। तद्भक्तिवशतः सूरिः धर्मप्रीत्या स्थितस्तदा ॥९६ रम्य जिनालयं बुध्वा स्थानं धर्मस्य साधकम् । वर्षायोगो धृतस्तेन कुर्वता ध्यानमुत्तमम् ॥९७॥