________________
श्रीशान्विसागरचरित्र। अर्थ- अलीगढ नामके मनोहर नगरमें नंदनलाल शास्त्रीको क्षुल्लकवत दिये और उनका नाम ज्ञानसागर रक्खा। श्रीमहबूबसिंहस्य श्रीलालारामशास्त्रिणः । प्रार्थनातः समायात इन्द्रप्रस्थं महापुरम् ॥६७॥
अर्थ-वे आचार्य श्रीमहबूबसिंह और लालाराम शास्त्रीकी प्रार्थनासे इन्द्रप्रस्थ (देहली) नामके महानगरमें पहुंचे। गच्छतो यतमानस्य श्रीगुरोश्च शनैः शनैः। इन्द्रप्रस्थं महादूरं जातं गव्यूतिमात्रकम् ॥८॥ ____ अर्थ- वे गुरु धीरे धीरे यत्नाचारपूर्वक चलते थे और देहली बहुत दूर थी तथापि उनके लिये दो कोसके समान होगई थी। जिनराजसुभक्तानां शान्तिसागरसेविनाम् । श्रद्धानां स्वात्ममनानां मोक्षोपि निकटायते ॥६९ ____ अर्थ- जो श्रावक जिनराजके श्रेष्ठ भक्त हैं तथा शांतिसागर महाराजकी सेवा करते हैं और अपने आत्मामें सदा लीन रहते हैं उनके लिये मोक्ष भी निकट हो जाती है । बहभिः श्रावकैः सार्धं राजलोकवरनरैः। जयशब्दं प्रकुर्वद्भिर्वाद्यैश्च विविधैर्ध्वनिम् ॥७०॥ अभवाम वयं धन्याः अद्यैवमिति धार्मिकैः । वदद्धिः प्रमुखैभव्यैः प्राविशहिल्लिपत्तनम् ॥७१॥