________________
~
~
श्रीशान्तिसागरचरित्र। २१ दादागौडादिमुख्यानां विनयाच्छान्तिसागरः॥ वर्षायोगं च धृतवान् ससंघेन मुदा तदा । तपश्च विविधं कुर्वन् वर्षायोगं व्यतीतवान् ॥८२
अर्थ- तदनंतर मार्गमें धर्मका उद्योत करते हुए भव्य जीवोंको उपदेश देते हुए और शांतिरूपी अलको पिलाते हुए, वे आचार्य कुंभोज नगरको चले। वहां पहुंचकर जय जय शब्द करते हुए और मधुर मंगल ध्वनि करते हुए, राजलोक और प्रजाके लोगोंके साथ, पाटील आदि उत्तम पुरुपोंके साथ तथा भव्य श्रावक और मुनियों के साथ आचार्य शांतिसागरने नगरमें प्रवेश किया। दादागौडा आदि मुख्य मुख्य लोगोंकी प्रार्थनाको स्वीकार कर आचार्य महाराजने संघके साथ बडे आनंदसे वर्षायोग धारण किया तथा अनेक प्रकारके तपश्चरण करते हुए वर्षायोग समाप्त किया। ततो चलशुभे मागें वोधयन् भव्यश्रावकान् । नांदणीनगरं प्राप्तः मुनिभिः श्रावकैः समम् ॥८३ देवेन्द्रदेवगौडादि भक्तानां हि विशेषतः । नेर्दै श्रावकमुख्यानां विनयात्कृतवान् मुदा ॥८४ वर्षायोगं तत्र धीमानाचार्यः शांतिसागरः। ध्यानं जपं तपः कुर्वन स्थितवान् पालयन व्रतम् ॥