Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
३४ भट्टिकाव्ये तृतीये प्रसन्न-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
गाढेत्यादि-गाढं सुष्टु गुरोः पुङ्खस्य या पीडा पीडनम् अङ्गुष्ठाभ्यां तया हेतुभूतया सधूमसलिलारेः अग्नेः संभवो यत्र स महाबाणो यस्य रामस्य तस्मिन् सति । महासंदेहमारूढा संशयं प्राप्ता समहीधरा मही सफणिसभा सह भुजअसमूहेन । धारयन्तीति धराः । अत्र धकारस्य पदमुखे वर्तमानस्य हकारो न भवति । प्राकृते पदमध्यान्तयोर्विधीयमानत्वात् । महीधर इति समस्तपदे ऽपि न प्रवर्तते। अत्र पूर्वपदमुत्तरं पदमिति व्यपदेशात् । एवं च सति गोधर-वज्रधर-चक्रधर-शङ्खधरादिषु न प्रवर्तते। महीधरो महीधर इत्युभयमपि प्राकृते प्रयुज्यते । महमानां विकल्पैन इस्वदर्शनात् ॥ १०२२-घोर-जल-दन्ति-संकुल
मट्ट महापङ्क-काहल-जलाऽऽवासम् ॥
आरीणं लवण-जलं . . समिद्ध-फल-बाण-विद्ध-घोर-फणि-वरम् ॥ ४ ॥
घोरेत्यादि-रामेणाग्नेये शरे क्षिप्ते सति लवणजलमारीणं समन्तात् शु.. कम् । ११३८॥ रीङ् स्रवणे' इत्यस्मात् निष्ठातकारस्य 'स्वादय ओदितः' इति नवम् । १९७। अट्-कुपु-11' इति णत्वम् । रीणमित्यप्रयोगः प्राकृते महाराष्ट्रे तस्याप्रयोगात् । घोरैः रौद्रै लदन्तिमिः संकुलं व्याप्तम् । अट्टः शुष्को यो महापङ्कः तेन काहला विह्वला जलावासा मत्स्यादयो यत्र । '२६३१ अट्ट अतिकम-हिंसनयोः' इत्यस्य रूपम् । समिद्धफलेन दीसफलेन बाणेन विद्धाः घोराः फणिवराः महासा यत्रेति ॥ १०२३-सं-भयं परिहरमाणो
महाऽहि-संचार-भासुरं सलिल-गणम् ॥ आरूढो लवण-जलो
जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम् ॥५॥ समयमित्यादि-सलिलगणं सलिलसमूहं सभयम् । महाहीनां संचारणं भामुरं भासनशीलम् । तच्छिरोमणिद्योतितत्वात् परिहरमाणः परित्यजन् । कत्रमिप्राये तछ । लवणजलः समुद्रः । लवणं जलमस्येति । जलतीरं तटं यत्र रामस्तिष्ठति तदारूढः संप्राप्तो मूर्तिमान् । हरिबलागमेन वानरसैन्यागमेन विलोला व्याकुला गुहा यत्रेति ॥ १०२४-चञ्चल-तर-हरिण-गणं
बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम् ॥
हरि-पल्लव-तरु-जालं ' तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम् ॥ ६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514