Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४१८ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, श्रुत्वा राघवः सौमित्रेयूंथपानां च गन्तुमाज्ञां प्रायच्छत् दत्तवान् । '९९६ । दाण दाने' । '२३६०। पा-घ्रा ।।३।७४।' इत्यादिना यच्छादेशः ॥ १३७४-तां प्रत्यैच्छन् सु-संप्रीतास् ततस् ते स-विभीषणाः, ॥
निकुम्भिलां समभ्यायन, न्यरुध्यन्त च राक्षसैः २८ तामित्यादि-ततस्ते सविभीषणाः सुसंप्रीतास्तामाज्ञां प्रत्यैच्छन् प्रतीष्टवन्तः प्रतिगृहीतवन्तः । १४४०। इषु इच्छायाम्' । २४००। इषु-गमि-यमां छः ।७।३।७७।' ते च निकुम्भिलां समभ्यायन् सममिगताः। '५०८। अय गतौ ।' तत्र च ये दिक्पालाः राक्षसाः तैन्यरुध्यन्त रुद्धाः प्रवेष्टुं पन्थानं न लब्धवन्तः । कर्मणि लङ् ॥ १३७५-दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत् , ॥
ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ, ॥२९॥ दिक्पालैरित्यादि-तत्र निकुम्भिलोद्देशे उभे अपि सेने महत्कदनं विनाशनं युद्धं प्राकुरुतां कृतवन्तौ । तानि रक्षासि निर्जित्य पौलस्त्यलक्ष्मणौ द्रुतमैतां गतवन्तौ । '१११८। इण् गतौ ।' भाद वृद्धिः ॥ १३७६-तत्रैन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्. ॥
___ सो ऽजुहोत् कृष्णवमानमामनन् मन्त्रमुत्तमम्. ३० तत्रेत्यादि-तत्र निकुम्भिलायां तावक्षेतां दृष्टवन्तौ । इन्द्रजितं कृतधिष्ण्यं कृताभ्यगारम् । समाहितं एकाग्रमानसम् । स इन्द्रजित् कृष्णवनिमजुहोत् हुतवान् । मन्त्रमुत्तममामनन् आवर्तयन् । '९९५। ना अभ्यासे ।' शतरि '२३६९। पा-घ्रा-७३।७४।' इत्यादिना मनादेशः ॥ १३७७-अध्यायच् छऋजिद् ब्रह्म, समाधेरैचलन् न च. ॥
तमाह्वयत सौमित्रिरंगजेच च भयंकरम्. ॥ ३१॥ अध्यायदित्यादि-शकजिदिन्द्रजित्परं ब्रह्माध्यायत् चिन्तितवान् । ९७४। ध्यै चिन्तायाम्' आत्वं शिति । न च समाधेश्चित्तवृत्तिनिरोधादचलत् चलितवान् । तं तथाभूतमिन्द्रजितं सौमित्रियुद्धायाह्वयत आहूतवान् । भयंकर चागर्जत् शब्दितवान् ॥ १३७८-अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः॥
'त्वमत्रा जायथा, देह इहा ऽपुष्यत् सुराऽमिषैः,३२ अकुप्यदित्यादि-तत्र तस्मिन्नाह्वाने कृतवति गर्जिते च सति अकुप्यत् क्रुद्धः १३१२। कुप क्रोधे' देवादिकः। पितृव्यं च पितृभ्रातरं विभीषणम् । पितृशब्दाद् भ्रातरि व्यन्निपातितः । वचो वक्ष्यमाणमगदत् उक्तवान् । मन्त्रास्मिन्
राक्षसकुले त्वमजायथाः जातो ऽसि । '१२२४। जनी प्रादुर्भावे ।' देवादिको Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514