Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४५० - भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्ठो वर्गः,
वान्यस्य-६१६८' इत्येत्वं न विकल्प्यते । यसात् पण्डितो जनः पृथग्जनवत् अपण्डितवत् जातु कदाचिदपि न प्रमुह्येत् न मोहं यातीति सम्भावयामः । '२८०४। जातुयदोर्लिङ् ।३।३।१४७।' इत्यनवलप्तौ लिङ ॥ १५१८-यच्च यत्र भवांस् तिष्ठेत् ,
तत्रा ऽन्यो रावणस्य न, ॥ यच्च यत्र भवान् सीदेन
महद्भिस् तद् विगर्हितम् ॥ १८ ॥ यञ्चेत्यादि-यत्र देशे काले वा भवास्तिष्ठेत् तत्र यच्च अन्यो रावणस्य कस्तिष्टेत् अवस्थानं कः करिष्यति । नैतत्सम्भावयामः तस्य तत्र. न्यूनत्वात् । अन्यसिन्नवक्लप्तिः यच्छब्देनोपपदेन योगात् २८०५। यच्चयत्रयोः ।३।३।१४।' इत्यनवक्लप्तौ भविष्यति लिङ् । यच्चेति निपातसमुदायो यच्छब्दस्वार्थे वर्तते । किं च यत्र देशे काले वा यच्च भवान् सीदेत् अवसादं करोतीति महद्भिः पण्डितैः विगर्हितं निन्दितम् । गोंयां चेति सर्वलकाराणामपवादो लिङ् । 'यञ्चयत्रयोः' इत्यनुवर्तते । अनवलप्ताविति निवृत्तम् ॥ १५१९-आश्चर्य, यच्च यत्र त्वां
प्रब्रूयाम वयं हितम् , ॥ अपि साक्षात् प्रशिष्यास् त्वं
कृच्छ्रेष्विन्द्र-पुरोहितम् ॥ १९ ॥ आश्चर्यमित्यादि-यत्र देशे काले वा यच्च यद्वयमपि त्वां हितं प्रबूयाम तदाश्चर्य विचित्रमेतत् । '२००७। चित्रीकरणे च ।३।३।१५०।' इति लिङ् । '२८०५। यञ्चयत्रयोः ।३।३।१४।' इति वर्तते । त्वामित्यकथितं कर्म । अतस्त्वं कृच्छ्रेषु व्यसनेषु साक्षादिन्द्रपुरोहितं बृहस्पतिं प्रशिष्याः बाढं शिक्षयसि । '२००९। उताप्योः समर्थयोर्लिङ् ।३।३।१५२।' अपिशब्दस्योपपदत्वात् समर्थत्वं चानयोढिमित्येतस्मिन् अर्थे । २४८६। शास इदङ्-हलोः ।।५।३४।। २४१०॥ शासि-वसि-८।३।६०।' इत्यादिना षत्वम् ॥ १५२०-कामो जनस्य-'जह्यास् त्वं प्रमादं नैर्ऋताऽधिप!' ।
उत द्विषोऽनुशोचेयु विप्लवे, किमुबान्धवाः ॥२०॥ काम इत्यादि-हे नैर्ऋताधिप रक्षसां नाथ ! त्वं प्रमादं जहाः त्यज । अस्य जनस्य पौरस्य काम इच्छा । '२०१०। कामप्रवेदनेऽकञ्चिति ।३।३।१५३।' इति लिङ् । कचिच्छब्दस्याप्रयोगात् । कामप्रवेदनं च जनामिप्रायप्रकाशनम् । अन्यच्च असिन् विप्लवे विनाशे द्विषः शत्रवोऽपि उत अनुशोचेयुः अनुशोचन्ति किमु बान्धवाः । २००९। उताप्योः समर्थयोर्लिङ ॥३॥३॥१५२॥ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514