Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः -- ४७९
यत्रेदं काव्यं कृतं तद्दर्शयन्नाह -
१६२५ - काव्यमिदं विहितं मया वलभ्यां श्रीधरसेन - नेरन्द्र- पालितायाम् ॥
कीर्तिरतो भवतान् नृपस्य तस्य प्रेम-करः क्षिति-पो यतः प्रजानाम् ॥ ३५ ॥ इति भट्टिकाव्ये द्वाविंशतितमः सर्गः ॥ समाप्तञ्चायं भट्टि काव्य-ग्रन्थः ॥
काव्यमित्यादि - मयेदं काव्यं विहितं कृतम् । श्रीधरसूनुना नरेन्द्रनाम्ना नृपेण पालितायां रक्षितायां वलभ्यां वलभीनामपुर्याम् । अत एव काव्यविधा - नाय या कीर्तिः सा तस्यैव राज्ञो भवातात् । आशिषि तातङ् । यतः प्रजानां प्रेमकरः प्रेमानुकूलः । अनुलोम्ये टः ॥
इति वलभीवास्तव्यस्य श्रीस्वामिसू नोर्भट्टमहाब्राह्मणस्य महावैयाकरणस्य कृतौ रावणवधे महातिङन्तकाण्डे लुड्विलसितनाम्नो नवमपरिच्छेदस्य जटीश्वरो जयदेवो जयमङ्गल इति च नामभिस्त्रिभिः सुप्रसिद्धस्य अनेकशास्त्र व्याख्यानकृतौ Maratri aorter 'अयोध्या - प्रत्यागमनं ' नाम द्वाविंशः सर्गः ॥
॥ जयमङ्गलकता टीका समाप्ता ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 510 511 512 513 514