Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 481
________________ ४४८ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्टो वर्गः, आददीध्वमित्यादि-तत्र राजवेश्मनि वासांसि महार्हाणि महामूल्यानि सत्वरा आददीध्वं गृह्णीत । '२४८३। नाभ्यस्तयोरातः ।६।४।११२।' इत्याकारलोपः । सत्केतून शोभनध्वजान् उद्धुनीयात ऊवीकरिष्यथ । '२५५८॥ प्वादीनां हस्वः ।७।३।८०' । २४९७। ई हल्यघोः ।६।४।११३।' अग्यचन्दनं सच्चन्दनका. ठानि निर्हरेत निर्गमयत ॥ १५०९-मुञ्चेताऽऽकाश-धूपांच, ग्रश्नीयात स्रजः शुभाः, ॥ आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम् ॥९॥ मुञ्चेतेत्यादि-धूपघटिकाभिराकाशधूपांश्च मुञ्चेत प्रवर्तयेत् । नजः पुष्पमालाः शुभाः प्रश्नीयात गुम्फिष्यथ । '१६१० । श्रन्थ ग्रन्थ सन्दर्भ' इति लिङ् । पुषादिप्रयोगश्च ॥ १५१०-उद्येरन् यज्ञ-पात्राणि, हियेत च विभावसुः, ॥ भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्-कुशम्. ॥१०॥ उोरनित्यादि-यज्ञपात्राणि जुगादीनि उह्येरन् आनीयन्ताम् । विभाव. सुश्वाग्निः हियेत । ऋत्विग्भिः आज्यमपि भ्रियेत । समित्कुशं कल्प्येत च कल्प्यम् । सर्वत्र विधौ कर्मणि लिङ् ॥ १५११-स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकः, ॥ अलङ्कुर्यात रत्नैश्चरावणाऽहैर दशाऽऽननम्॥११॥ नानीयरित्यादि-यथा स्वविहितं च कृत्वा रम्यैः स्नानीयैर्दशाननं राक्षसाधिपं स्नापयेत नापयिष्यथ । 'ग्लास्त्रावनुवमा च' इति विकल्पेन मित्वम् । तत्र 'ज्वल-ह्वल नमामनुपसर्गाद्वा' इति वाग्रहणमनुवर्तते । वर्णकैश्चन्दनादिभिः रम्यैलिम्पेत विलेप्स्यथ । रनैश्च रावणानित्यनैमित्तिकैरलंकुर्यात अलंकरिष्यथ ।। १५१२-वासयेत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम् , ॥ ऋत्विक् स्रग्विणमादध्यात् प्राङ्-मूर्धानं मृगाऽजिने. ॥ १२ ॥ वासयेतेत्यादि-सुवासोभ्यां मेध्याभ्यां पूनाभ्यां वासयेत च आच्छाद. यिष्यथ । ऋत्विक् यज्वा स्रग्विणं कृत्वा मालाभूषितं कृत्वा मृगाजिने प्राङ्मू (नं प्राच्यां मूर्धा यस्य पूर्वशिरसमादध्यात् स्थापयेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514