Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४४० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण रूपे पञ्चमो वर्गः,
|३|४|८३।' सिपस्थादेशः । अपरस्य ' ६४५० । ब्रुवः पञ्चानाम् - १३१४१८४|' इति तिपो णलादेशः । यद्यस्मात्त्वं क्रुद्धः सन् मां संसदि सभायां निराकृत्य पादप्रहारेण पुरा पूर्व त्यजसि त्यक्तवानसि '२७८२ । पुरि लुङ् चास्मे | ३ |२| १२२ ।' इति चकाराल्लद ||
१४७७ - हविर् जक्षिति निःशङ्को मखेषु मघवान॑सौ ॥
"
प्रवाति स्व॒च्छया वायुरु॑द्गच्छति च भास्करः. ॥१९॥
हविरित्यादि - असौ मघवान् इन्द्रः मखेषु यज्ञेषु हविराज्यादिकमधुना जक्षिति भक्षयति । '२४७४ | रुदादिभ्यः | ७|२|७६ । ' इतीट् । वायुश्च स्वेच्छया प्रवाति गच्छति । 'पवते' इति पाठान्तरं । पवित्रीकरोतीत्यर्थः । भास्करश्च यथेमुद्गच्छति उदेति ॥
1
•
१४७८ - धनानामीशते यक्षा, यमो दाम्यति राक्षसान् ॥ तनोति वरुणः पाशमि॑न्दु॒नदीयते ऽधुना ॥२०॥
1
I
धनानामित्यादि - यक्षाः कुबेरादयः धनानामीशते [ प्रभवन्ते ] | स्वाम्यं लभन्ते इत्यर्थः । '१०८९ । ईश ऐश्वर्ये' । यमोऽपि राक्षसान् दाम्यति वशीकरोति । वरुणः पाशं तनोति विस्तारयति । इन्दुनोदीयतेऽधुना । भावे लट् । अधुनेति सर्वत्र योज्यम् । अणुनेति पाठान्तरं असं पूर्णत्वात् ॥ १४७९ - शाम्यत्येतु-समाहारस्, तपस्यन्ति वनौकसः, ॥
नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति नाऽमराः २१ शाम्यतीत्यादि - ऋतूनां समाहारः सम्भूयावस्थानं शाम्यति अपैति । वनौकसो वनवासिनो मुनयः तपस्यन्ति तपश्चरन्ति । ' ६६६१ । कर्मणो रोमन्थ - |३|१|१५|' इत्यादिना क्यड् । तपसः परस्मैपदं च । ते त्वद्वन्धूनमरा नो नमस्यन्ति न प्रणमन्ति । न वरिवस्यन्ति । नाप्रतिषेधेन परिचरन्ति । ' २६७५ । नमो वरिवश्चित्रङः क्यच् | ३ | १|१९ |' ॥
१४८० - श्रीर् निष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः, ॥ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः. २२ श्रीरित्यादि - लङ्कायां पुर्यो अधुना श्रीर्निष्कुष्यति । 'कुष रोषे' । '२७७२ । कुषि - रजोः प्राचां श्यन् परस्मैपदं च | ३|१|९० |' समृद्धयश्च विरज्यन्ति अपयान्ति । सर्वथा तद्वस्तु न वेद न वेद्मि । '२४६४। विदो लटो वा | ३ | ४|८३ | ' इति मिपो जल | यस्य त्वयि मृते न विपर्ययः नान्यथाभावः ॥ १४८१ - शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम् ॥
I
"
देव - वन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः ॥२३॥ शक्तिमित्यादि - शक्रः शक्तिं प्रहरणमधुना संस्वजते गृह्णाति । '२३९६ ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514