Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 471
________________ ४३८ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः, १४६८-समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः ॥ लोक-त्रय-पतिर् भ्राता यस्य मे स्वपिति क्षितो. १० समाश्वसिमीत्यादि-यस्य मम भ्राता लोकनयपतिः क्षितौ स्वपिति सोऽहं केनोपायेन समाश्वसिमि शोकं त्यजामि । ३४७४। रुदादिभ्यः ।।२।७६॥' इतीट् । दुर्गतो दुःखितः कथं केन प्रकारेण प्राणिमि जीवामि ॥ १४६९-अहो जागर्ति कृच्छेषु दैवं, यद् बल-भिजितः ॥ लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.११ अहो इत्यादि-अहो इति विस्मये । कृच्छ्रेषु दुःखेषु दैवं जागर्ति भव. हितमित्यर्थः । नित्यं दुःखोत्पादनात् । यद्यस्मात्कारणादपरमपि मम बान्धवाः बलभिजितः बलं मिनत्तीति बलभिदिन्द्रः तं जयन्तीति क्विप् । भूमौ लुख्यन्ति । 'रुठ लुठ लोठने' दिवादौ । तथा क्लियन्ति पूयन्ति । स्वपन्ति दीर्घनिद्रा प्रवेशिताः ॥ १४७०-शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्, ॥ दशग्रीव-सनाभीनां समदन्यामि खगाः, ॥ १२॥ शिवा इत्यादि-दशग्रीवसनाभीनां दशग्रीवेण तुल्यगोत्राणाम् । १०१३॥ ज्योतिर्जनपद-६४।०५।' इत्यादिना समानस्य सभावः । मांसानि शिवाः गालाः कुष्णन्ति । '१६१६। कुष निष्कर्षे' । भूमिः शोणितं पिबति । खगाः पक्षिणः मांसकोणतन्यतिरिक्तं वसामजादिकं समदन्ति भक्षयन्ति ॥ १४७१-येन पूत-क्रतो मूर्ध्नि स्थीयते स्म महाऽऽहवे, ॥ तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते.१३ येनेत्यादि-नेन्द्रजिता पूतक्रतोरिन्द्रस्य महाहवे महासमो मूर्ध्नि अग्रतः स्थीयते स्म स्थितम् । २७७९। अपरोक्षे च ॥३।२।११९।' इति लट् । विभीष. णस्य छपरोक्षभूतानद्यतमत्वादर्थस्य । तस्यापीन्द्रजितः शिरसि देवादामाद्धेनुभूतात् ध्वाक्षः काकैर्लीयते । वर्तमान एव भावे लट् ॥ १४७२-स्वर्भानुर् भास्कर ग्रस्तं निष्ठीवति कृताऽह्निकः, ॥ ___ अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन. ॥१४॥ खर्भानुरियादि-वर्भानुः राहुः भास्करं असं प्रासीकृतं कृताहिक कृताहारः सिष्ठीवति स्वमुखानिरस्पति । रामप्रस्तो समामिभूतः पुनभूति नाभ्युपैति कश्चन कश्चिदपि भूति मान्युपैति प्रामोति । “७३। एक्केपत्यू Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514