Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नामाष्टादशः सर्गः - ४४५
मूर्धजानित्यादि -- [ मूर्धजान् ] केशान्विलुञ्चन्ति स्म अपनयन्ति स्म । अतिविह्वलं अतिवैक्लव्यं । गुणप्रधानो निर्देशः । क्रोशन्ति स्म फूत्कारं कुर्वन्ति स्म । अन्तःपुराणीत्यर्थः । भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । '११२० इक् स्मरणे' । '६१३। अधीगर्थ - | २|३|५२ |' इति कर्मणि षष्ठी । प्रमन्युचेति क्रियाविशेषणं । प्रकृष्टशोकमित्यर्थः । ' प्रमन्यवः' इति पाठान्तरम् । प्रकृष्टशोका इत्यर्थः ॥
1
१४९७ - रावणस्य नमन्ति स्म पौराः साखा रुदन्ति च ॥'
भाषते स्म ततो रामो वचः पौलस्त्यम कुलम् ॥३९॥
रावणस्येत्यादि - पौराश्च रावणस्य नमन्ति स्म नमस्यन्ति । पादावित्यर्थात् तत्सम्बन्धित्वात् । सास्राश्च सन्तः रुदन्ति च स्म । ततोऽनन्तरं रामः पौलस्त्यं विभीषणं आकुलं वचो भाषते स्म उक्तवान् ॥
1
१४९८ - 'दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पितृन् ॥ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाssस्यस्य शोचर्सि ४०
दातुरित्यादि - दशास्यो दाता, द्विषां मूर्ध्नि स्थाता, यष्टा यज्ञानां पितॄन तर्पयिता । ‘१९५६। तृप तृप्तौ' चुरादिः । युधि देवादीनां संग्रामेऽभन्नः अविपन्नः । तस्यैवंविधस्य किं शोचसि । शोच्यमेव नास्ति । वर्तमाने लट् ॥
1
१४९९ - बोभवीति न सम्मोहो व्यसने स्म भवादृशाम् ॥
,
किं न पश्यसि, सर्वो ऽयं जनस् त्वाम॑वलम्बते. ॥४१॥ बोभवीतीत्यादि - भवादृशां युष्मद्विधानां व्यसनेषु दुःखेषु सम्मोहः अज्ञानं न बोभवीति अत्यर्थं न भवति । यङ्लुकि रूपम् । एवं च सति स्वार्थो न हीयते । यतः किं न पश्यसि । भयं सर्वो जनः त्वामवलम्बते 'त्वमेव स्वामी' इति प्रतीक्षते ॥
१५०० - त्वम॑र्हसि भ्रतुर॑नन्तराणि
कर्तुं, जनस्या ऽस्य च शोक - भङ्गम्, ॥ धुर्ये विपन्ने त्वयि राज्य - भारो मज्जत्य॑नूढः क्षणदा-चन्द्र !' ॥ ४२ ॥
इति भट्टिकाव्ये तिङन्तकाण्डे लविलसितो नामाऽष्टादशः सर्गः ॥
त्वमईसीत्यादि - तस्मात् भ्रातुरनन्तराण्यग्निसात्कारादीनि कर्तुं त्वमर्हसि युज्यसे । अस्य च जनस्य शोकभङ्गं शोकापनयनं कर्तुं च । अन्यथा त्वमि
भ० का ० ३८
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514