________________
४३८ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः, १४६८-समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः ॥
लोक-त्रय-पतिर् भ्राता यस्य मे स्वपिति क्षितो. १० समाश्वसिमीत्यादि-यस्य मम भ्राता लोकनयपतिः क्षितौ स्वपिति सोऽहं केनोपायेन समाश्वसिमि शोकं त्यजामि । ३४७४। रुदादिभ्यः ।।२।७६॥' इतीट् । दुर्गतो दुःखितः कथं केन प्रकारेण प्राणिमि जीवामि ॥ १४६९-अहो जागर्ति कृच्छेषु दैवं, यद् बल-भिजितः ॥
लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.११ अहो इत्यादि-अहो इति विस्मये । कृच्छ्रेषु दुःखेषु दैवं जागर्ति भव. हितमित्यर्थः । नित्यं दुःखोत्पादनात् । यद्यस्मात्कारणादपरमपि मम बान्धवाः बलभिजितः बलं मिनत्तीति बलभिदिन्द्रः तं जयन्तीति क्विप् । भूमौ लुख्यन्ति । 'रुठ लुठ लोठने' दिवादौ । तथा क्लियन्ति पूयन्ति । स्वपन्ति दीर्घनिद्रा प्रवेशिताः ॥ १४७०-शिवाः कुष्णन्ति मांसानि,
भूमिः पिबति शोणितम्, ॥ दशग्रीव-सनाभीनां
समदन्यामि खगाः, ॥ १२॥ शिवा इत्यादि-दशग्रीवसनाभीनां दशग्रीवेण तुल्यगोत्राणाम् । १०१३॥ ज्योतिर्जनपद-६४।०५।' इत्यादिना समानस्य सभावः । मांसानि शिवाः
गालाः कुष्णन्ति । '१६१६। कुष निष्कर्षे' । भूमिः शोणितं पिबति । खगाः पक्षिणः मांसकोणतन्यतिरिक्तं वसामजादिकं समदन्ति भक्षयन्ति ॥ १४७१-येन पूत-क्रतो मूर्ध्नि स्थीयते स्म महाऽऽहवे, ॥
तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते.१३ येनेत्यादि-नेन्द्रजिता पूतक्रतोरिन्द्रस्य महाहवे महासमो मूर्ध्नि अग्रतः स्थीयते स्म स्थितम् । २७७९। अपरोक्षे च ॥३।२।११९।' इति लट् । विभीष. णस्य छपरोक्षभूतानद्यतमत्वादर्थस्य । तस्यापीन्द्रजितः शिरसि देवादामाद्धेनुभूतात् ध्वाक्षः काकैर्लीयते । वर्तमान एव भावे लट् ॥ १४७२-स्वर्भानुर् भास्कर ग्रस्तं निष्ठीवति कृताऽह्निकः, ॥
___ अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन. ॥१४॥ खर्भानुरियादि-वर्भानुः राहुः भास्करं असं प्रासीकृतं कृताहिक कृताहारः सिष्ठीवति स्वमुखानिरस्पति । रामप्रस्तो समामिभूतः पुनभूति नाभ्युपैति कश्चन कश्चिदपि भूति मान्युपैति प्रामोति । “७३। एक्केपत्यू Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com