Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
१३२ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, १४४०-स-स्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्र-जः, ॥
असिञ्चदोषधीस् ता याः समानीता हनूमता. ॥१४॥ सस्फुरस्येत्यादि-अग्रजश्च रामः सौमित्रेः सस्फुरस्य उच्छवसतः शक्ति हृदयलग्नामुदकर्षत् उत्कृष्टवान् । याश्च हनूमतौषध्यः समानीतास्ता असिञ्चत् वणदेशेषु क्षारितवान् ॥ १४४१-उदजीवत् सुमित्रा-भूर्
भ्राता ऽऽश्लिष्यत् तमायतम् , ॥ सम्यङ् मूर्धन्युपाशिव
दपृच्छच् च निरामयम्. ॥ ९५ ॥ उदजीवदित्यादि-ततः सुमित्राभूलक्ष्मणः उदजीवत् प्रत्युज्जीवितवान् । तं च जीवितं भ्राता रामः आयतं दीर्घकालमाश्लिष्यत् आलिङ्गितवान् । मूर्धनि च सम्यगुपाशिवत् आघातवान् । '१७०। शिघि आघ्राणे'। निरामयं च कुशलमपृच्छत् पृष्टवान् । 'किं व्यपगता पीडा' इति ॥ १४४२-ततः प्रोदसहन् सर्वे योद्धमभ्यद्रवत् परान् , ॥
अकृच्छायत च प्राप्तो रथेना ऽन्येन रावणः.९६ तत इत्यादि-पुनः सर्व एव रामादयो योद्धं प्रोदसहन प्रोत्साहितवन्तः । १९४६। सह मर्षणे' इति चौरादिकः परस्मैपदी । 'आभूषाद्वा' इति णिज् न भवति । नतु भौवादिकः तस्यात्मनेपदित्वात् । रावणश्चान्येन रथेन प्राप्तः सन् परानुत्सहतोऽभ्यद्रवत् भभिमुखं गतवान् । अकृच्छ्रायत च कृच्छ्राय पापाय कर्मणे क्रमितवान् । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' इति क्यछ । कण्वचिकीर्षा पापचिकीर्षा ॥ १४४३-'भूमि-ठस्या ऽसमं युद्धं रथ-स्थेने'ति मातलिः॥
आहरद् रथमत्युग्रं स-शस्त्रं मघवा ऽऽज्ञया.॥९७॥ भमिश्ठस्येत्यादि-भूमिष्ठस्य रामस्य । '२९१४। अम्बाम्ब-1८।३।९।' हुति मूर्धन्यः । रथस्थेन रावणेन सह युद्धमसममतुल्यमयुक्तमिति निरूपितवतो मघवतः इन्द्रस्य आज्ञया मातलिः सशस्त्रं रथमत्युग्रमाहरत् आनीतवान् ॥ १४४४-सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः॥
निरास्यत दशाऽऽस्यस् , तच्छेकाऽस्त्रेणाजयन् नृपः.॥ सोऽध्यष्ठीयतेत्यादि-स रथो रामेणाध्यष्ठीयत अध्यासितः। कर्मणि लङ् । २४६२। घु-मा-स्था-६४।६६।' इतीत्वम् । '२२७०। उपसर्गात्-1८।३।६५।' इत्यादिना षस्वमवयवायेऽपि । ततोऽनन्तरं दशास्यः पाशुपतमस्त्रं निरास्यत क्षिप्त
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514