Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधों' नाम सप्तदशः सर्गः- ४३१ ध्वस्तवान् । १६००। मन्थ विलोडने' श्यादिः । भूरिमिश्च प्रभूतैः शरैरतुदत् व्यथितवान् ॥ १४३६-अश्वान् विभीषणो ऽतुनात्
स्यन्दनं चाऽक्षिणोद् द्रुतम् , ॥ ना ऽक्षुभ्नाद् राक्षसो, भ्रातुः
शक्तिं चौदवृहद् गुरुम्. ॥ ९० ॥ अश्वानित्यादि-विभीषणश्चाश्वानतुभ्नात् हतवान् । १६१०।१९। नभ तुभ हिंसायाम्' । स्यन्दनं चाक्षिणोत् भग्नवान् । '१५६१॥ क्षिणु हिंसायाम्' तनादौ । राक्षसो रावणः नाक्षुभ्नात् न क्षोभं गतः । १६१७। क्षुभ सञ्चलने' ज़्यादौ गृह्यते न दिवादौ । भ्रातुर्विभीषणस्य कृते गुरुं शक्तिमुदवृहत् उद्यतवान् । १४३५। वृहू उद्यमने' । तुदादौ । गुरुमिति ५०२। वोतो गुणवचनात् ।४।१।४।' इति विकल्पेन ङीष् ॥ १४३७-तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः, ॥
___ अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः ९१ तामित्यादि-तस्योपरि शक्तिमापतन्तीं सौमित्रिः शिलीमुखैस्त्रिधा त्रिप्र. कारं अकृन्तत् छिनवान् । '१५२९। कृती छेदने' तुदादौ । यत्र प्रेक्षकाः पश्यन्तः ते अशब्दायन्त शब्दं कृतवन्तः । 'वीर लक्ष्मण ! साधु कृतम्' इति । २६७३। शब्दवैर-३।१।२७।' इत्यादिना करोत्यर्थे क्यङ् । ततोऽनन्तरं निशाचरः ऋद्धः क्रोधं कृतवान् ॥
कुद्धो निशाचरः किं कृतवानित्याह१४३८-अष्ट-घण्टां महा-शक्तिमुदयच्छन् महत्तराम् , ॥
रामाऽनुजं तया ऽविध्यत् , स महीं व्यसुराश्रयत्.॥ अष्टेत्यादि-अष्टौ घण्टा यस्यां महाशक्तौ तां शक्ति प्रभावेण महत्तरां महती अतिशयेन महाप्रमाणां उदयच्छत् उद्यतवान् । २७४२। समुदाभ्यो यमोऽग्रन्थे १३७५।' इति तङ् न भवति अक–भिप्रायत्वात्। तया च करणभूतया रामानुज लक्ष्मणमविध्यत् विद्धवान् । राममनुजातवानिति । '३०१०। अनौ कर्मणि ।३।२।१००।' इति डः । स च लक्ष्मणो विद्धः व्यसुः विगतप्राणः महीमाश्रयत् आश्रितवान् । भुवि पतित इत्यर्थः ॥ १४३९-राघवस्याऽभृशायन्त सायकास् , तैरुपद्रुतः॥
ततस् तूर्ण दशग्रीवो रण-क्ष्मां पर्यशेषयत्. ॥१३॥ राघवस्येत्यादि-तस्मिन् पतिते राघवस्य सम्बन्धिनो बाणाः अभृशायन्त अभृशा भूशा अभवन् शीघ्रगतयो जाता इत्यर्थः। ततस्तैरुपद्रुतो दशग्रीवः तूष्णीभूस्वा रणक्षमा रणभूमि पर्यशेषयत् त्यक्तवान् । १९९४॥ शिष असर्वोपयोगे' चुरादि। Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514